************************ सूर्य सूक्त ************************ |
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ||{1.50.1}{1.9.7.1}{1.4.7.1} |
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} सूरा᳚य वि॒श्वच॑क्षसे ||{1.50.2}{1.9.7.2}{1.4.7.2} |
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} भ्राज᳚न्तो, अ॒ग्नयो᳚ यथा ||{1.50.3}{1.9.7.3}{1.4.7.3} |
त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} विश्व॒मा भा᳚सि रोच॒नम् ||{1.50.4}{1.9.7.4}{1.4.7.4} |
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ||{1.50.5}{1.9.7.5}{1.4.7.5} |
येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} त्वं व॑रुण॒ पश्य॑सि ||{1.50.6}{1.9.7.6}{1.4.8.1} |
वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो, अ॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} पश्य॒ञ्जन्मा᳚नि सूर्य ||{1.50.7}{1.9.7.7}{1.4.8.2} |
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} शो॒चिष्के᳚शं विचक्षण ||{1.50.8}{1.9.7.8}{1.4.8.3} |
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} ताभि᳚र्याति॒ स्वयु॑क्तिभिः ||{1.50.9}{1.9.7.9}{1.4.8.4} |
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ||{1.50.10}{1.9.7.10}{1.4.8.5} |
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ||{1.50.11}{1.9.7.11}{1.4.8.6} |
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ||{1.50.12}{1.9.7.12}{1.4.8.7} |
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न् मो, अ॒हं द्वि॑ष॒ते र॑धम् ||{1.50.13}{1.9.7.13}{1.4.8.8} |
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ||{1.115.1}{1.16.10.1}{1.8.7.1} |
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् |{कुत्सः | सूर्यः | त्रिष्टुप्} यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ||{1.115.2}{1.16.10.2}{1.8.7.2} |
भ॒द्रा, अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा, एत॑ग्वा, अनु॒माद्या᳚सः |{कुत्सः | सूर्यः | त्रिष्टुप्} न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ||{1.115.3}{1.16.10.3}{1.8.7.3} |
तत् सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार |{कुत्सः | सूर्यः | त्रिष्टुप्} य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ||{1.115.4}{1.16.10.4}{1.8.7.4} |
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ |{कुत्सः | सूर्यः | त्रिष्टुप्} अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ||{1.115.5}{1.16.10.5}{1.8.7.5} |
अ॒द्या दे᳚वा॒, उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् |{कुत्सः | सूर्यः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{1.115.6}{1.16.10.6}{1.8.7.6} |
इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} एकं॒ सद् विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ||{1.164.46}{1.22.8.46}{2.3.22.6} |
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा, अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} त आव॑वृत्र॒न् त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ||{1.164.47}{1.22.8.47}{2.3.23.1} |
हं॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो᳚म॒सद॒ब्जा गो॒जा, ऋ॑त॒जा, अ॑द्रि॒जा, ऋ॒तम् ||{4.40.5}{4.4.8.5}{3.7.14.5} |
यत् त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्} अक्षे᳚त्रवि॒द् यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ||{5.40.5}{5.3.8.5}{4.2.11.5} |
यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा, उ॒द्यन् मि॒त्राय॒ वरु॑णाय स॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚, अर्यमन् गृ॒णन्तः॑ ||{7.60.1}{7.4.5.1}{5.5.1.1} |
उत् सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत् पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{7.62.1}{7.4.7.1}{5.5.4.1} |
स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद् गा᳚, ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो, अर्य॒म्णे, अ॒ग्नये᳚ च ||{7.62.2}{7.4.7.2}{5.5.4.2} |
वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ||{7.62.3}{7.4.7.3}{5.5.4.3} |
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क् तमां᳚सि ||{7.63.1}{7.4.8.1}{5.5.5.1} |
उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान् के॒तुर᳚र्ण॒वः सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न् यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ||{7.63.2}{7.4.8.2}{5.5.5.2} |
वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द् रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ||{7.63.3}{7.4.8.3}{5.5.5.3} |
दि॒वो रु॒क्म उ॑रु॒चक्षा॒, उदे᳚ति दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒, अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ||{7.63.4}{7.4.8.4}{5.5.5.4} |
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्} प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ||{7.63.5}{7.4.8.5}{5.5.5.5} |
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति} यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒, अर᳚म् ||{7.66.14}{7.4.11.14}{5.5.10.4} |
शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति} स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ||{7.66.15}{7.4.11.15}{5.5.10.5} |
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्} पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ||{7.66.16}{7.4.11.16}{5.5.11.1} |
बण्म॒हाँ, अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ, अ॑सि |{भार्गवो जमदग्निः | सूर्यः | बृहती} म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ, अ॑सि ||{8.101.11}{8.10.8.11}{6.7.8.1} |
बट् सू᳚र्य॒ श्रव॑सा म॒हाँ, अ॑सि स॒त्रा दे᳚व म॒हाँ, अ॑सि |{भार्गवो जमदग्निः | सूर्यः | सतोबृहती} म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यम् ||{8.101.12}{8.10.8.12}{6.7.8.2} |
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती} दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ||{10.37.1}{10.3.8.1}{7.8.12.1} |
सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च |{सौर्योभितपाः | सूर्यः | जगती} विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ||{10.37.2}{10.3.8.2}{7.8.12.2} |
न ते॒, अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती} प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ||{10.37.3}{10.3.8.3}{7.8.12.3} |
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती} तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ||{10.37.4}{10.3.8.4}{7.8.12.4} |
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा, अनु॑ |{सौर्योभितपाः | सूर्यः | जगती} यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा, अनु॑ मंसीरत॒ क्रतु᳚म् ||{10.37.5}{10.3.8.5}{7.8.12.5} |
तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ |{सौर्योभितपाः | सूर्यः | जगती} मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ||{10.37.6}{10.3.8.6}{7.8.12.6} |
वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो, अनमी॒वा, अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती} उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ||{10.37.7}{10.3.8.7}{7.8.13.1} |
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ |{सौर्योभितपाः | सूर्यः | जगती} आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ||{10.37.8}{10.3.8.8}{7.8.13.2} |
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚, अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती} अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ||{10.37.9}{10.3.8.9}{7.8.13.3} |
शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्} यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत् सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ||{10.37.10}{10.3.8.10}{7.8.13.4} |
अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती} अ॒दत् पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ||{10.37.11}{10.3.8.11}{7.8.13.5} |
यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती} अरा᳚वा॒ यो नो᳚, अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न् तदेनो᳚ वसवो॒ नि धे᳚तन ||{10.37.12}{10.3.8.12}{7.8.13.6} |
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚, अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ||{10.158.1}{10.12.7.1}{8.8.16.1} |
जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ, अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ||{10.158.2}{10.12.7.2}{8.8.16.2} |
चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} चक्षु॑र्धा॒ता द॑धातु नः ||{10.158.3}{10.12.7.3}{8.8.16.3} |
चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} सं चे॒दं वि च॑ पश्येम ||{10.158.4}{10.12.7.4}{8.8.16.4} |
सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} वि प॑श्येम नृ॒चक्ष॑सः ||{10.158.5}{10.12.7.5}{8.8.16.5} |
वि॒भ्राड् बृ॒हत् पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती} वात॑जूतो॒ यो, अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ||{10.170.1}{10.12.19.1}{8.8.28.1} |
वि॒भ्राड् बृ॒हत् सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न् दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती} अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे, असुर॒हा स॑पत्न॒हा ||{10.170.2}{10.12.19.2}{8.8.28.2} |
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती} वि॒श्व॒भ्राड् भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒, अच्यु॑तम् ||{10.170.3}{10.12.19.3}{8.8.28.3} |
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति} येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ||{10.170.4}{10.12.19.4}{8.8.28.4} |
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं᳚ पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} पि॒तरं᳚ च प्र॒यन् त्स्वः॑ ||{10.189.1}{10.12.38.1}{8.8.47.1} |
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} व्य॑ख्यन् महि॒षो दिव᳚म् ||{10.189.2}{10.12.38.2}{8.8.47.2} |
त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक् प॑तं॒गाय॑ धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} प्रति॒ वस्तो॒रह॒ द्युभिः॑ ||{10.189.3}{10.12.38.3}{8.8.47.3} |
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ||{10.190.1}{10.12.39.1}{8.8.48.1} |
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{10.190.2}{10.12.39.2}{8.8.48.2} |
सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ||{10.190.3}{10.12.39.3}{8.8.48.3} |