************************ सूर्य सूक्त ************************ |
उदु॒त्यंजा॒तवे᳚दसं¦दे॒वंव॑हन्तिके॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शेविश्वा᳚य॒सूर्य᳚म् || {1.50.1}{1.9.7.1}{1.4.7.1} |
अप॒त्येता॒यवो᳚यथा॒¦नक्ष॑त्रायन्त्य॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} सूरा᳚यवि॒श्वच॑क्षसे || {1.50.2}{1.9.7.2}{1.4.7.2} |
अदृ॑श्रमस्यके॒तवो॒¦विर॒श्मयो॒जनाँ॒,अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} भ्राज᳚न्तो,अ॒ग्नयो᳚यथा || {1.50.3}{1.9.7.3}{1.4.7.3} |
त॒रणि᳚र्वि॒श्वद॑र्शतो¦ज्योति॒ष्कृद॑सिसूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} विश्व॒माभा᳚सिरोच॒नम् || {1.50.4}{1.9.7.4}{1.4.7.4} |
प्र॒त्यङ्दे॒वानां॒विशः॑¦प्र॒त्यङ्ङुदे᳚षि॒मानु॑षान् |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} प्र॒त्यङ्विश्वं॒स्व॑र्दृ॒शे || {1.50.5}{1.9.7.5}{1.4.7.5} |
येना᳚पावक॒चक्ष॑सा¦भुर॒ण्यन्तं॒जनाँ॒,अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} त्वंव॑रुण॒पश्य॑सि || {1.50.6}{1.9.7.6}{1.4.8.1} |
विद्यामे᳚षि॒रज॑स्पृ॒थ्व¦हा॒मिमा᳚नो,अ॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} पश्य॒ञ्जन्मा᳚निसूर्य || {1.50.7}{1.9.7.7}{1.4.8.2} |
स॒प्तत्वा᳚ह॒रितो॒रथे॒¦वह᳚न्तिदेवसूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} शो॒चिष्के᳚शंविचक्षण || {1.50.8}{1.9.7.8}{1.4.8.3} |
अयु॑क्तस॒प्तशु॒न्ध्युवः॒¦सूरो॒रथ॑स्यन॒प्त्यः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} ताभि᳚र्याति॒स्वयु॑क्तिभिः || {1.50.9}{1.9.7.9}{1.4.8.4} |
उद्व॒यंतम॑स॒स्परि॒¦ज्योति॒ष्पश्य᳚न्त॒उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वंदे᳚व॒त्रासूर्य॒¦मग᳚न्म॒ज्योति॑रुत्त॒मम् || {1.50.10}{1.9.7.10}{1.4.8.5} |
उ॒द्यन्न॒द्यमि॑त्रमह¦आ॒रोह॒न्नुत्त॑रां॒दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} हृ॒द्रो॒गंमम॑सूर्य¦हरि॒माणं᳚चनाशय || {1.50.11}{1.9.7.11}{1.4.8.6} |
शुके᳚षुमेहरि॒माणं᳚¦रोप॒णाका᳚सुदध्मसि |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} अथो᳚हारिद्र॒वेषु॑मे¦हरि॒माणं॒निद॑ध्मसि || {1.50.12}{1.9.7.12}{1.4.8.7} |
उद॑गाद॒यमा᳚दि॒त्यो¦विश्वे᳚न॒सह॑सास॒ह |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} द्वि॒षन्तं॒मह्यं᳚र॒न्धय॒न्¦मो,अ॒हंद्वि॑ष॒तेर॑धम् || {1.50.13}{1.9.7.13}{1.4.8.8} |
चि॒त्रंदे॒वाना॒मुद॑गा॒दनी᳚कं॒¦चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦सूर्य॑आ॒त्माजग॑तस्त॒स्थुष॑श्च || {1.115.1}{1.16.10.1}{1.8.7.1} |
सूर्यो᳚दे॒वीमु॒षसं॒रोच॑मानां॒¦मर्यो॒नयोषा᳚म॒भ्ये᳚तिप॒श्चात् |{कुत्सः | सूर्यः | त्रिष्टुप्} यत्रा॒नरो᳚देव॒यन्तो᳚यु॒गानि॑¦वितन्व॒तेप्रति॑भ॒द्राय॑भ॒द्रम् || {1.115.2}{1.16.10.2}{1.8.7.2} |
भ॒द्रा,अश्वा᳚ह॒रितः॒सूर्य॑स्य¦चि॒त्रा,एत॑ग्वा,अनु॒माद्या᳚सः |{कुत्सः | सूर्यः | त्रिष्टुप्} न॒म॒स्यन्तो᳚दि॒वआपृ॒ष्ठम॑स्थुः॒¦परि॒द्यावा᳚पृथि॒वीय᳚न्तिस॒द्यः || {1.115.3}{1.16.10.3}{1.8.7.3} |
तत्सूर्य॑स्यदेव॒त्वंतन्म॑हि॒त्वं¦म॒ध्याकर्तो॒र्वित॑तं॒संज॑भार |{कुत्सः | सूर्यः | त्रिष्टुप्} य॒देदयु॑क्तह॒रितः॑स॒धस्था॒¦दाद्रात्री॒वास॑स्तनुतेसि॒मस्मै᳚ || {1.115.4}{1.16.10.4}{1.8.7.4} |
तन्मि॒त्रस्य॒वरु॑णस्याभि॒चक्षे॒¦सूर्यो᳚रू॒पंकृ॑णुते॒द्योरु॒पस्थे᳚ |{कुत्सः | सूर्यः | त्रिष्टुप्} अ॒न॒न्तम॒न्यद्रुश॑दस्य॒पाजः॑¦कृ॒ष्णम॒न्यद्ध॒रितः॒संभ॑रन्ति || {1.115.5}{1.16.10.5}{1.8.7.5} |
अ॒द्यादे᳚वा॒,उदि॑ता॒सूर्य॑स्य॒¦निरंह॑सःपिपृ॒तानिर॑व॒द्यात् |{कुत्सः | सूर्यः | त्रिष्टुप्} तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {1.115.6}{1.16.10.6}{1.8.7.6} |
इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमा᳚हु॒¦रथो᳚दि॒व्यःससु॑प॒र्णोग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} एकं॒सद्विप्रा᳚बहु॒धाव॑द¦न्त्य॒ग्निंय॒मंमा᳚त॒रिश्वा᳚नमाहुः || {1.164.46}{1.22.8.46}{2.3.22.6} |
कृ॒ष्णंनि॒यानं॒हर॑यःसुप॒र्णा¦,अ॒पोवसा᳚ना॒दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} तआव॑वृत्र॒न्त्सद॑नादृ॒तस्या¦दिद्घृ॒तेन॑पृथि॒वीव्यु॑द्यते || {1.164.47}{1.22.8.47}{2.3.23.1} |
हं॒सःशु॑चि॒षद्वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || {4.40.5}{4.4.8.5}{3.7.14.5} |
यत्त्वा᳚सूर्य॒स्व॑र्भानु॒¦स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्} अक्षे᳚त्रवि॒द्यथा᳚मु॒ग्धो¦भुव॑नान्यदीधयुः || {5.40.5}{5.3.8.5}{4.2.11.5} |
यद॒द्यसू᳚र्य॒ब्रवोऽना᳚गा¦,उ॒द्यन्मि॒त्राय॒वरु॑णायस॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} व॒यंदे᳚व॒त्रादि॑तेस्याम॒¦तव॑प्रि॒यासो᳚,अर्यमन्गृ॒णन्तः॑ || {7.60.1}{7.4.5.1}{5.5.1.1} |
उत्सूर्यो᳚बृ॒हद॒र्चींष्य॑श्रेत्¦पु॒रुविश्वा॒जनि॑म॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मोदि॒वाद॑दृशे॒रोच॑मानः॒¦क्रत्वा᳚कृ॒तःसुकृ॑तःक॒र्तृभि॑र्भूत् || {7.62.1}{7.4.7.1}{5.5.4.1} |
ससू᳚र्य॒प्रति॑पु॒रोन॒उद्गा᳚,¦ए॒भिःस्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} प्रनो᳚मि॒त्राय॒वरु॑णायवो॒चो¦ऽना᳚गसो,अर्य॒म्णे,अ॒ग्नये᳚च || {7.62.2}{7.4.7.2}{5.5.4.2} |
विनः॑स॒हस्रं᳚शु॒रुधो᳚रदन्¦त्वृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्क¦मानः॒कामं᳚पूपुरन्तु॒स्तवा᳚नाः || {7.62.3}{7.4.7.3}{5.5.4.3} |
उद्वे᳚तिसु॒भगो᳚वि॒श्वच॑क्षाः॒¦साधा᳚रणः॒सूर्यो॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्यदे॒व¦श्चर्मे᳚व॒यःस॒मवि᳚व्य॒क्तमां᳚सि || {7.63.1}{7.4.8.1}{5.5.5.1} |
उद्वे᳚तिप्रसवी॒ताजना᳚नां¦म॒हान्के॒तुर᳚र्ण॒वःसूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मा॒नंच॒क्रंप᳚र्या॒विवृ॑त्स॒न्¦यदे᳚त॒शोवह॑तिधू॒र्षुयु॒क्तः || {7.63.2}{7.4.8.2}{5.5.5.2} |
वि॒भ्राज॑मानउ॒षसा᳚मु॒पस्था᳚द्¦रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} ए॒षमे᳚दे॒वःस॑वि॒ताच॑च्छन्द॒¦यःस॑मा॒नंनप्र॑मि॒नाति॒धाम॑ || {7.63.3}{7.4.8.3}{5.5.5.3} |
दि॒वोरु॒क्मउ॑रु॒चक्षा॒,उदे᳚ति¦दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} नू॒नंजनाः॒सूर्ये᳚ण॒प्रसू᳚ता॒,¦अय॒न्नर्था᳚निकृ॒णव॒न्नपां᳚सि || {7.63.4}{7.4.8.4}{5.5.5.4} |
यत्रा᳚च॒क्रुर॒मृता᳚गा॒तुम॑स्मै¦श्ये॒नोनदीय॒न्नन्वे᳚ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्} प्रति॑वां॒सूर॒उदि॑तेविधेम॒¦नमो᳚भिर्मित्रावरुणो॒तह॒व्यैः || {7.63.5}{7.4.8.5}{5.5.5.5} |
उदु॒त्यद्द॑र्श॒तंवपु॑¦र्दि॒वए᳚तिप्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति} यदी᳚मा॒शुर्वह॑तिदे॒वएत॑शो॒¦विश्व॑स्मै॒चक्ष॑से॒,अर᳚म् || {7.66.14}{7.4.11.14}{5.5.10.4} |
शी॒र्ष्णःशी᳚र्ष्णो॒जग॑तस्त॒स्थुष॒स्पतिं᳚¦स॒मया॒विश्व॒मारजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति} स॒प्तस्वसा᳚रःसुवि॒ताय॒सूर्यं॒¦वह᳚न्तिह॒रितो॒रथे᳚ || {7.66.15}{7.4.11.15}{5.5.10.5} |
तच्चक्षु॑र्दे॒वहि॑तंशु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्} पश्ये᳚मश॒रदः॑श॒तं¦जीवे᳚मश॒रदः॑श॒तम् || {7.66.16}{7.4.11.16}{5.5.11.1} |
बण्म॒हाँ,अ॑सिसूर्य॒¦बळा᳚दित्यम॒हाँ,अ॑सि |{भार्गवो जमदग्निः | सूर्यः | बृहती} म॒हस्ते᳚स॒तोम॑हि॒माप॑नस्यते॒¦ऽद्धादे᳚वम॒हाँ,अ॑सि || {8.101.11}{8.10.8.11}{6.7.8.1} |
बट्सू᳚र्य॒श्रव॑साम॒हाँ,अ॑सि¦स॒त्रादे᳚वम॒हाँ,अ॑सि |{भार्गवो जमदग्निः | सूर्यः | सतोबृहती} म॒ह्नादे॒वाना᳚मसु॒र्यः॑¦पु॒रोहि॑तोवि॒भुज्योति॒रदा᳚भ्यम् || {8.101.12}{8.10.8.12}{6.7.8.2} |
नमो᳚मि॒त्रस्य॒वरु॑णस्य॒चक्ष॑से¦म॒होदे॒वाय॒तदृ॒तंस॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती} दू॒रे॒दृशे᳚दे॒वजा᳚तायके॒तवे᳚¦दि॒वस्पु॒त्राय॒सूर्या᳚यशंसत || {10.37.1}{10.3.8.1}{7.8.12.1} |
सामा᳚स॒त्योक्तिः॒परि॑पातुवि॒श्वतो॒¦द्यावा᳚च॒यत्र॑त॒तन॒न्नहा᳚निच |{सौर्योभितपाः | सूर्यः | जगती} विश्व॑म॒न्यन्निवि॑शते॒यदेज॑ति¦वि॒श्वाहापो᳚वि॒श्वाहोदे᳚ति॒सूर्यः॑ || {10.37.2}{10.3.8.2}{7.8.12.2} |
नते॒,अदे᳚वःप्र॒दिवो॒निवा᳚सते॒¦यदे᳚त॒शेभिः॑पत॒रैर॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती} प्रा॒चीन॑म॒न्यदनु॑वर्तते॒रज॒¦उद॒न्येन॒ज्योति॑षायासिसूर्य || {10.37.3}{10.3.8.3}{7.8.12.3} |
येन॑सूर्य॒ज्योति॑षा॒बाध॑से॒तमो॒¦जग॑च्च॒विश्व॑मुदि॒यर्षि॑भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती} तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒¦मपामी᳚वा॒मप॑दु॒ष्ष्वप्न्यं᳚सुव || {10.37.4}{10.3.8.4}{7.8.12.4} |
विश्व॑स्य॒हिप्रेषि॑तो॒रक्ष॑सिव्र॒त¦महे᳚ळयन्नु॒च्चर॑सिस्व॒धा,अनु॑ |{सौर्योभितपाः | सूर्यः | जगती} यद॒द्यत्वा᳚सूर्योप॒ब्रवा᳚महै॒¦तंनो᳚दे॒वा,अनु॑मंसीरत॒क्रतु᳚म् || {10.37.5}{10.3.8.5}{7.8.12.5} |
तंनो॒द्यावा᳚पृथि॒वीतन्न॒आप॒¦इन्द्रः॑शृण्वन्तुम॒रुतो॒हवं॒वचः॑ |{सौर्योभितपाः | सूर्यः | जगती} माशूने᳚भूम॒सूर्य॑स्यसं॒दृशि॑¦भ॒द्रंजीव᳚न्तोजर॒णाम॑शीमहि || {10.37.6}{10.3.8.6}{7.8.12.6} |
वि॒श्वाहा᳚त्वासु॒मन॑सःसु॒चक्ष॑सः¦प्र॒जाव᳚न्तो,अनमी॒वा,अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती} उ॒द्यन्तं᳚त्वामित्रमहोदि॒वेदि॑वे॒¦ज्योग्जी॒वाःप्रति॑पश्येमसूर्य || {10.37.7}{10.3.8.7}{7.8.13.1} |
महि॒ज्योति॒र्बिभ्र॑तंत्वाविचक्षण॒¦भास्व᳚न्तं॒चक्षु॑षेचक्षुषे॒मयः॑ |{सौर्योभितपाः | सूर्यः | जगती} आ॒रोह᳚न्तंबृह॒तःपाज॑स॒स्परि॑¦व॒यंजी॒वाःप्रति॑पश्येमसूर्य || {10.37.8}{10.3.8.8}{7.8.13.2} |
यस्य॑ते॒विश्वा॒भुव॑नानिके॒तुना॒¦प्रचेर॑ते॒निच॑वि॒शन्ते᳚,अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती} अ॒ना॒गा॒स्त्वेन॑हरिकेशसू॒र्या¦ह्ना᳚ह्नानो॒वस्य॑सावस्य॒सोदि॑हि || {10.37.9}{10.3.8.9}{7.8.13.3} |
शंनो᳚भव॒चक्ष॑सा॒शंनो॒,अह्ना॒¦शंभा॒नुना॒शंहि॒माशंघृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्} यथा॒शमध्व॒ञ्छमस॑द्दुरो॒णे¦तत्सू᳚र्य॒द्रवि॑णंधेहिचि॒त्रम् || {10.37.10}{10.3.8.10}{7.8.13.4} |
अ॒स्माकं᳚देवा,उ॒भया᳚य॒जन्म॑ने॒¦शर्म॑यच्छतद्वि॒पदे॒चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती} अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒¦तद॒स्मेशंयोर॑र॒पोद॑धातन || {10.37.11}{10.3.8.11}{7.8.13.5} |
यद्वो᳚देवाश्चकृ॒मजि॒ह्वया᳚गु॒रु¦मन॑सोवा॒प्रयु॑तीदेव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती} अरा᳚वा॒योनो᳚,अ॒भिदु॑च्छुना॒यते॒¦तस्मि॒न्तदेनो᳚वसवो॒निधे᳚तन || {10.37.12}{10.3.8.12}{7.8.13.6} |
सूर्यो᳚नोदि॒वस्पा᳚तु॒¦वातो᳚,अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} अ॒ग्निर्नः॒पार्थि॑वेभ्यः || {10.158.1}{10.12.7.1}{8.8.16.1} |
जोषा᳚सवित॒र्यस्य॑ते॒हरः॑¦श॒तंस॒वाँ,अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} पा॒हिनो᳚दि॒द्युतः॒पत᳚न्त्याः || {10.158.2}{10.12.7.2}{8.8.16.2} |
चक्षु᳚र्नोदे॒वःस॑वि॒ता¦चक्षु᳚र्नउ॒तपर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} चक्षु॑र्धा॒ताद॑धातुनः || {10.158.3}{10.12.7.3}{8.8.16.3} |
चक्षु᳚र्नोधेहि॒चक्षु॑षे॒¦चक्षु᳚र्वि॒ख्यैत॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} संचे॒दंविच॑पश्येम || {10.158.4}{10.12.7.4}{8.8.16.4} |
सु॒सं॒दृशं᳚त्वाव॒यं¦प्रति॑पश्येमसूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} विप॑श्येमनृ॒चक्ष॑सः || {10.158.5}{10.12.7.5}{8.8.16.5} |
वि॒भ्राड्बृ॒हत्पि॑बतुसो॒म्यं¦मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती} वात॑जूतो॒यो,अ॑भि॒रक्ष॑ति॒त्मना᳚¦प्र॒जाःपु॑पोषपुरु॒धाविरा᳚जति || {10.170.1}{10.12.19.1}{8.8.28.1} |
वि॒भ्राड्बृ॒हत्सुभृ॑तंवाज॒सात॑मं॒¦धर्म᳚न्दि॒वोध॒रुणे᳚स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती} अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हन्त॑मं॒¦ज्योति॑र्जज्ञे,असुर॒हास॑पत्न॒हा || {10.170.2}{10.12.19.2}{8.8.28.2} |
इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॑रुत्त॒मं¦वि॑श्व॒जिद्ध॑न॒जिदु॑च्यतेबृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती} वि॒श्व॒भ्राड्भ्रा॒जोमहि॒सूर्यो᳚दृ॒श¦उ॒रुप॑प्रथे॒सह॒ओजो॒,अच्यु॑तम् || {10.170.3}{10.12.19.3}{8.8.28.3} |
वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)¦रग॑च्छोरोच॒नंदि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति} येने॒माविश्वा॒भुव॑ना॒न्याभृ॑ता¦वि॒श्वक᳚र्मणावि॒श्वदे᳚व्यावता || {10.170.4}{10.12.19.4}{8.8.28.4} |
आयंगौःपृश्नि॑रक्रमी॒¦दस॑दन्मा॒तरं᳚पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} पि॒तरं᳚चप्र॒यन्त्स्वः॑ || {10.189.1}{10.12.38.1}{8.8.47.1} |
अ॒न्तश्च॑रतिरोच॒ना¦स्यप्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} व्य॑ख्यन्महि॒षोदिव᳚म् || {10.189.2}{10.12.38.2}{8.8.47.2} |
त्रिं॒शद्धाम॒विरा᳚जति॒¦वाक्प॑तं॒गाय॑धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} प्रति॒वस्तो॒रह॒द्युभिः॑ || {10.189.3}{10.12.38.3}{8.8.47.3} |
ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्¦तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} ततो॒रात्र्य॑जायत॒¦ततः॑समु॒द्रो,अ᳚र्ण॒वः || {10.190.1}{10.12.39.1}{8.8.48.1} |
स॒मु॒द्राद᳚र्ण॒वादधि॑¦संवत्स॒रो,अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} अ॒हो॒रा॒त्राणि॑वि॒दध॒¦द्विश्व॑स्यमिष॒तोव॒शी || {10.190.2}{10.12.39.2}{8.8.48.2} |
सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ता¦य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} दिवं᳚चपृथि॒वींचा॒¦ऽन्तरि॑क्ष॒मथो॒स्वः॑ || {10.190.3}{10.12.39.3}{8.8.48.3} |