************************ सन्ध्या ऋक् मन्त्राणि ************************ |
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒, अश्वे᳚षु रीरिषः |{कुत्सः | रुद्रः | जगती} वी॒रान् मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित् त्वा᳚ हवामहे ||{1.114.8}{1.16.9.8}{1.8.6.3} |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} म॒हे रणा᳚य॒ चक्ष॑से ||{10.9.1}{10.1.9.1}{7.6.5.1} |
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} उ॒श॒तीरि॑व मा॒तरः॑ ||{10.9.2}{10.1.9.2}{7.6.5.2} |
तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} आपो᳚ ज॒नय॑था च नः ||{10.9.3}{10.1.9.3}{7.6.5.3} |
शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} शं योर॒भि स्र॑वन्तु नः ||{10.9.4}{10.1.9.4}{7.6.5.4} |
ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री} अ॒पो या᳚चामि भेष॒जम् ||{10.9.5}{10.1.9.5}{7.6.5.5} |
अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{10.9.6}{10.1.9.6}{7.6.5.6} |
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री} ज्योक् च॒ सूर्यं᳚ दृ॒शे ||{10.9.7}{10.1.9.7}{7.6.5.7} |
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{10.9.8}{10.1.9.8}{7.6.5.8} |
आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{10.9.9}{10.1.9.9}{7.6.5.9} |
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः | पापेभ्यो॑ रक्ष॒न्ताम् | यद्रात्रिया पाप॑मका॒र्षम् | मनसा वाचा॑ हस्ताभ्याम् | पद्भ्यामुदरे॑ण शि॒श्ना | रात्रि॒स्तद॑वलु॒म्पतु | यत्किञ्च॑ दुरि॒तं मयि॑ | इदमहं माममृ॑तयोनौ | सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा || |
आपः पुनन्त्वित्यस्य मन्त्रस्य पूत (नारायण)ऋषिः, अष्ठीः छन्दः, प्रथिवी देवता, मन्त्राचमने विनियोगः |
आपः॑ पुनन्तु पृथि॒वीं पृथि॒वी पू॒ता पु॑नातु॒ माम् | पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् |यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ | सर्वं॑ पुनन्तु॒ मामापोऽस॒तां च॑ प्रति॒ग्रह॒ꣳ स्वाहा᳚ || |
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः | पापेभ्यो॑ रक्ष॒न्ताम् | यदह्ना पाप॑मका॒र्षम् | मनसा वाचा॑ हस्ताभ्याम् | पद्भ्यामुदरे॑ण शि॒श्ना | अह॒स्तद॑वलु॒म्पतु | यत्किञ्च॑ दुरि॒तं मयि॑ | इदमहं माममृ॑तयोनौ | सत्ये ज्योतिषि जुहो॑मि स्वा॒हा || |
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ||{10.190.1}{10.12.39.1}{8.8.48.1} |
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{10.190.2}{10.12.39.2}{8.8.48.2} |
सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ||{10.190.3}{10.12.39.3}{8.8.48.3} |
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा᳚, अ॒भि सू᳚र्य |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} सर्वं॒ तदि᳚न्द्र ते॒ वशे᳚ ||{8.93.4}{8.9.13.4}{6.6.21.4} |
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या᳚पसम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अस्ता᳚रमेषि सूर्य ||{8.93.1}{8.9.13.1}{6.6.21.1} |
तच्चक्षुरितस्य वसिष्ठो भास्करॊऽनुष्टुप् |
तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् | पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तꣳ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑तास्स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे |
य उद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षस्सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु || |
ओमित्येकाक्ष॑रं ब्र॒ह्म | अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् | गायत्रं छन्दं परमात्मं॑ सरू॒पम् | सायुज्यं वि॑नियो॒गम् || |
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् | गा॒य॒त्री᳚ छन्द॑सां मा॒ते॒दं ब्र॑ह्म जु॒षस्व॑ नः || |
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि॒ दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मासि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायुरभिभूरोम् || |
तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{3.62.10}{3.5.9.10}{3.4.10.5} |
स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता | आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजातुं ब्रह्मलोकम् || |
उ॒त्तमे॑ शिख॑रे दे॒वि॒ जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि | ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् || |
मि॒त्रस्य॑ चर्षणी॒धृतोवो᳚ दे॒वस्य॑ सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{3.59.6}{3.5.6.6}{3.4.6.1} |
मि॒त्रो जना᳚न् यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{3.59.1}{3.5.6.1}{3.4.5.1} |
प्र स मि॑त्र॒ मर्तो᳚, अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚, अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{3.59.2}{3.5.6.2}{3.4.5.2} |
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} त्वाम॑व॒स्युरा च॑के ||{1.25.19}{1.6.2.19}{1.2.19.4} |
तत् त्वा᳚ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ||{1.24.11}{1.6.1.11}{1.2.15.1} |
इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{2.21.6}{2.2.10.6}{2.6.27.6} |
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॑(अ॒)स्मत्पाशं॒ वरु॑णो मुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अवो᳚ वन्वा॒ना, अदि॑तेरु॒पस्था᳚द् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7.88.7}{7.5.18.7}{5.6.10.7} |
हं॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो᳚म॒सद॒ब्जा गो॒जा, ऋ॑त॒जा, अ॑द्रि॒जा, ऋ॒तम् ||{4.40.5}{4.4.8.5}{3.7.14.5} |
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य॑न् ||{1.35.2}{1.7.5.2}{1.3.6.2} |
प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः ||{5.69.3}{5.5.13.3}{4.4.7.3} |
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ||{1.50.1}{1.9.7.1}{1.4.7.1} |
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ||{1.50.10}{1.9.7.10}{1.4.8.5} |
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ||{1.115.1}{1.16.10.1}{1.8.7.1} |