************************ सन्ध्या ऋक् मन्त्राणि ************************ |
मान॑स्तो॒केतन॑ये॒मान॑आ॒यौ¦मानो॒गोषु॒मानो॒,अश्वे᳚षुरीरिषः |{कुत्सः | रुद्रः | जगती} वी॒रान्मानो᳚रुद्रभामि॒तोव॑धी¦र्ह॒विष्म᳚न्तः॒सद॒मित्त्वा᳚हवामहे || {1.114.8}{1.16.9.8}{1.8.6.3} |
आपो॒हिष्ठाम॑यो॒भुव॒¦स्तान॑ऊ॒र्जेद॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} म॒हेरणा᳚य॒चक्ष॑से || {10.9.1}{10.1.9.1}{7.6.5.1} |
योवः॑शि॒वत॑मो॒रस॒¦स्तस्य॑भाजयते॒हनः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} उ॒श॒तीरि॑वमा॒तरः॑ || {10.9.2}{10.1.9.2}{7.6.5.2} |
तस्मा॒,अरं᳚गमामवो॒¦यस्य॒क्षया᳚य॒जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} आपो᳚ज॒नय॑थाचनः || {10.9.3}{10.1.9.3}{7.6.5.3} |
शंनो᳚दे॒वीर॒भिष्ट॑य॒¦आपो᳚भवन्तुपी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} शंयोर॒भिस्र॑वन्तुनः || {10.9.4}{10.1.9.4}{7.6.5.4} |
ईशा᳚ना॒वार्या᳚णां॒¦क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री} अ॒पोया᳚चामिभेष॒जम् || {10.9.5}{10.1.9.5}{7.6.5.5} |
अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} अ॒ग्निंच॑वि॒श्वश᳚म्भुवम् || {10.9.6}{10.1.9.6}{7.6.5.6} |
आपः॑पृणी॒तभे᳚ष॒जं¦वरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री} ज्योक्च॒सूर्यं᳚दृ॒शे || {10.9.7}{10.1.9.7}{7.6.5.7} |
इ॒दमा᳚पः॒प्रव॑हत॒¦यत्किंच॑दुरि॒तंमयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} यद्वा॒हम॑भिदु॒द्रोह॒¦यद्वा᳚शे॒पउ॒तानृ॑तम् || {10.9.8}{10.1.9.8}{7.6.5.8} |
आपो᳚,अ॒द्यान्व॑चारिषं॒¦रसे᳚न॒सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} पय॑स्वानग्न॒आग॑हि॒¦तंमा॒संसृ॑ज॒वर्च॑सा || {10.9.9}{10.1.9.9}{7.6.5.9} |
सूर्यश्चमामन्युश्चमन्युपतयश्चमन्यु॑कृते॒भ्यः | पापेभ्यो॑रक्ष॒न्ताम् | यद्रात्रियापाप॑मका॒र्षम् | मनसावाचा॑हस्ताभ्याम् | पद्भ्यामुदरे॑णशि॒श्ना | रात्रि॒स्तद॑वलु॒म्पतु | यत्किञ्च॑दुरि॒तंमयि॑ | इदमहंमाममृ॑तयोनौ | सूर्येज्योतिषिजुहो॑मिस्वा॒हा || |
आपःपुनन्त्वित्यस्यमन्त्रस्यपूत(नारायण)ऋषिः,अष्ठीःछन्दः,प्रथिवीदेवता,मन्त्राचमनेविनियोगः |
आपः॑पुनन्तुपृथि॒वींपृथि॒वीपू॒तापु॑नातु॒माम् | पु॒नन्तु॒ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒तापु॑नातुमाम् |यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑दु॒श्चरि॑तं॒मम॑ | सर्वं॑पुनन्तु॒मामापोऽस॒तांच॑प्रति॒ग्रह॒ꣳस्वाहा᳚ || |
अग्निश्चमामन्युश्चमन्युपतयश्चमन्यु॑कृते॒भ्यः | पापेभ्यो॑रक्ष॒न्ताम् | यदह्नापाप॑मका॒र्षम् | मनसावाचा॑हस्ताभ्याम् | पद्भ्यामुदरे॑णशि॒श्ना | अह॒स्तद॑वलु॒म्पतु | यत्किञ्च॑दुरि॒तंमयि॑ | इदमहंमाममृ॑तयोनौ | सत्येज्योतिषिजुहो॑मिस्वा॒हा || |
ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्¦तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} ततो॒रात्र्य॑जायत॒¦ततः॑समु॒द्रो,अ᳚र्ण॒वः || {10.190.1}{10.12.39.1}{8.8.48.1} |
स॒मु॒द्राद᳚र्ण॒वादधि॑¦संवत्स॒रो,अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} अ॒हो॒रा॒त्राणि॑वि॒दध॒¦द्विश्व॑स्यमिष॒तोव॒शी || {10.190.2}{10.12.39.2}{8.8.48.2} |
सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ता¦य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} दिवं᳚चपृथि॒वींचा॒¦ऽन्तरि॑क्ष॒मथो॒स्वः॑ || {10.190.3}{10.12.39.3}{8.8.48.3} |
यद॒द्यकच्च॑वृत्रह¦न्नु॒दगा᳚,अ॒भिसू᳚र्य |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} सर्वं॒तदि᳚न्द्रते॒वशे᳚ || {8.93.4}{8.9.13.4}{6.6.21.4} |
उद्घेद॒भिश्रु॒ताम॑घं¦वृष॒भंनर्या᳚पसम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अस्ता᳚रमेषिसूर्य || {8.93.1}{8.9.13.1}{6.6.21.1} |
तच्चक्षुरितस्यवसिष्ठोभास्करॊऽनुष्टुप् |
तच्चक्षु॑र्दे॒वहि॑तंपु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् | पश्ये॑मश॒रदः॑श॒तंजीवे॑मश॒रदः॑श॒तंनन्दा॑मश॒रदः॑श॒तंमोदा॑मश॒रदः॑श॒तंभवा॑मश॒रदः॑श॒तꣳशृ॒णवा॑मश॒रदः॑श॒तंप्रब्र॑वामश॒रदः॑श॒तमजी॑तास्स्यामश॒रदः॑श॒तंज्योक्च॒सूर्यं॑दृ॒शे |
यउद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानस्सरि॒रस्य॒मध्या॒थ्समा॑वृष॒भोलो॑हिता॒क्षस्सूर्यो॑विप॒श्चिन्मन॑सापुनातु || |
ओमित्येकाक्ष॑रंब्र॒ह्म | अग्निर्देवताब्रह्म॑इत्या॒र्षम् | गायत्रंछन्दंपरमात्मं॑सरू॒पम् | सायुज्यंवि॑नियो॒गम् || |
आया॑तु॒वर॑दादे॒वी॒अ॒क्षरं॑ब्रह्म॒सम्मि॑तम् | गा॒य॒त्री᳚छन्द॑सांमा॒ते॒दंब्र॑ह्मजु॒षस्व॑नः || |
ओजो॑ऽसि॒सहो॑ऽसि॒बल॑मसि॒भ्राजो॑ऽसि॒दे॒वानां॒धाम॒नामा॑सि॒विश्व॑मासिवि॒श्वायुः॒सर्व॑मसिस॒र्वायुरभिभूरोम् || |
तत्स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒योनः॑प्रचो॒दया᳚त् || {3.62.10}{3.5.9.10}{3.4.10.5} |
स्तुतोमयावरदावेदमाताप्रचोदयन्तीपवनेद्विजाता | आयुःपृथिव्यांद्रविणंब्रह्मवर्चसंमह्यंदत्वाप्रजातुंब्रह्मलोकम् || |
उ॒त्तमे॑शिख॑रेदे॒वि॒जा॒ते॒भू॒म्यांप॑र्वत॒मूर्ध॑नि | ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ग॒च्छदे॑विय॒थासु॑खम् || |
मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {3.59.6}{3.5.6.6}{3.4.6.1} |
मि॒त्रोजना᳚न्यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {3.59.1}{3.5.6.1}{3.4.5.1} |
प्रसमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} नह᳚न्यते॒नजी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒नदू॒रात् || {3.59.2}{3.5.6.2}{3.4.5.2} |
इ॒मंमे᳚वरुणश्रुधी॒¦हव॑म॒द्याच॑मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} त्वाम॑व॒स्युराच॑के || {1.25.19}{1.6.2.19}{1.2.19.4} |
तत्त्वा᳚यामि॒ब्रह्म॑णा॒वन्द॑मान॒स्¦तदाशा᳚स्ते॒यज॑मानोह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अहे᳚ळमानोवरुणे॒हबो॒ध्यु¦रु॑शंस॒मान॒आयुः॒प्रमो᳚षीः || {1.24.11}{1.6.1.11}{1.2.15.1} |
इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {2.21.6}{2.2.10.6}{2.6.27.6} |
ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒¦व्य१॑(अ॒)स्मत्पाशं॒वरु॑णोमुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अवो᳚वन्वा॒ना,अदि॑तेरु॒पस्था᳚द्¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.88.7}{7.5.18.7}{5.6.10.7} |
हं॒सःशु॑चि॒षद्वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || {4.40.5}{4.4.8.5}{3.7.14.5} |
आकृ॒ष्णेन॒रज॑सा॒वर्त॑मानो¦निवे॒शय᳚न्न॒मृतं॒मर्त्यं᳚च |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्यये᳚नसवि॒तारथे॒ना¦दे॒वोया᳚ति॒भुव॑नानि॒पश्य॑न् || {1.35.2}{1.7.5.2}{1.3.6.2} |
प्रा॒तर्दे॒वीमदि॑तिंजोहवीमि¦म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} रा॒येमि॑त्रावरुणास॒र्वता॒ते¦ळे᳚तो॒काय॒तन॑याय॒शंयोः || {5.69.3}{5.5.13.3}{4.4.7.3} |
उदु॒त्यंजा॒तवे᳚दसं¦दे॒वंव॑हन्तिके॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शेविश्वा᳚य॒सूर्य᳚म् || {1.50.1}{1.9.7.1}{1.4.7.1} |
उद्व॒यंतम॑स॒स्परि॒¦ज्योति॒ष्पश्य᳚न्त॒उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वंदे᳚व॒त्रासूर्य॒¦मग᳚न्म॒ज्योति॑रुत्त॒मम् || {1.50.10}{1.9.7.10}{1.4.8.5} |
चि॒त्रंदे॒वाना॒मुद॑गा॒दनी᳚कं॒¦चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦सूर्य॑आ॒त्माजग॑तस्त॒स्थुष॑श्च || {1.115.1}{1.16.10.1}{1.8.7.1} |