|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ सन्ध्या ऋक् मन्त्राणि ************************
मान॑स्तो॒केतन॑ये॒मान॑आ॒यौ¦मानो॒गोषु॒मानो॒,अश्वे᳚षुरीरिषः |{कुत्सः | रुद्रः | जगती}

वी॒रान्‌मानो᳚रुद्रभामि॒तोव॑धी¦र्ह॒विष्म᳚न्तः॒सद॒मित्‌त्वा᳚हवामहे || {1.114.8}{1.16.9.8}{1.8.6.3}

आपो॒हिष्ठाम॑यो॒भुव॒¦स्तान॑ऊ॒र्जेद॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

म॒हेरणा᳚य॒चक्ष॑से || {10.9.1}{10.1.9.1}{7.6.5.1}

योवः॑शि॒वत॑मो॒रस॒¦स्तस्य॑भाजयते॒हनः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

उ॒श॒तीरि॑वमा॒तरः॑ || {10.9.2}{10.1.9.2}{7.6.5.2}

तस्मा॒,अरं᳚गमामवो॒¦यस्य॒क्षया᳚य॒जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

आपो᳚ज॒नय॑थानः || {10.9.3}{10.1.9.3}{7.6.5.3}

शंनो᳚दे॒वीर॒भिष्ट॑य॒¦आपो᳚भवन्तुपी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

शंयोर॒भिस्र॑वन्तुनः || {10.9.4}{10.1.9.4}{7.6.5.4}

ईशा᳚ना॒वार्या᳚णां॒¦क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री}

अ॒पोया᳚चामिभेष॒जम् || {10.9.5}{10.1.9.5}{7.6.5.5}

अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

अ॒ग्निंच॑वि॒श्वश᳚म्भुवम् || {10.9.6}{10.1.9.6}{7.6.5.6}

आपः॑पृणी॒तभे᳚ष॒जं¦वरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री}

ज्योक्‌च॒सूर्यं᳚दृ॒शे || {10.9.7}{10.1.9.7}{7.6.5.7}

इ॒दमा᳚पः॒प्रव॑हत॒¦यत्‌किंच॑दुरि॒तंमयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

यद्वा॒हम॑भिदु॒द्रोह॒¦यद्वा᳚शे॒पउ॒तानृ॑तम् || {10.9.8}{10.1.9.8}{7.6.5.8}

आपो᳚,अ॒द्यान्व॑चारिषं॒¦रसे᳚न॒सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

पय॑स्वानग्न॒ग॑हि॒¦तंमा॒संसृ॑ज॒वर्च॑सा || {10.9.9}{10.1.9.9}{7.6.5.9}

सूर्यश्चमामन्युश्चमन्युपतयश्चमन्यु॑कृते॒भ्यः |

पापेभ्यो॑रक्ष॒न्ताम् |

यद्रात्रियापाप॑मका॒र्षम् |

मनसावाचा॑हस्ताभ्याम् |

पद्भ्यामुदरे॑णशि॒श्ना |

रात्रि॒स्तद॑वलु॒म्पतु |

यत्किञ्च॑दुरि॒तंमयि॑ |

इदमहंमाममृ॑तयोनौ |

सूर्येज्योतिषिजुहो॑मिस्वा॒हा ||

आपःपुनन्त्वित्यस्यमन्त्रस्यपूत(नारायण)ऋषिः,अष्ठीःछन्दः,प्रथिवीदेवता,मन्त्राचमनेविनियोगः
आपः॑पुनन्तुपृथि॒वींपृथि॒वीपू॒तापु॑नातु॒माम् |

पु॒नन्तु॒ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒तापु॑नातुमाम् |यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑दु॒श्चरि॑तं॒मम॑ |

सर्वं॑पुनन्तु॒मामापोऽस॒तांच॑प्रति॒ग्रह॒ꣳस्वाहा᳚ ||

अग्निश्चमामन्युश्चमन्युपतयश्चमन्यु॑कृते॒भ्यः |

पापेभ्यो॑रक्ष॒न्ताम् |

यदह्नापाप॑मका॒र्षम् |

मनसावाचा॑हस्ताभ्याम् |

पद्भ्यामुदरे॑णशि॒श्ना |

अह॒स्तद॑वलु॒म्पतु |

यत्किञ्च॑दुरि॒तंमयि॑ |

इदमहंमाममृ॑तयोनौ |

सत्येज्योतिषिजुहो॑मिस्वा॒हा ||

ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्¦तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

ततो॒रात्र्य॑जायत॒¦ततः॑समु॒द्रो,अ᳚र्ण॒वः || {10.190.1}{10.12.39.1}{8.8.48.1}

स॒मु॒द्राद᳚र्ण॒वादधि॑¦संवत्स॒रो,अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

अ॒हो॒रा॒त्राणि॑वि॒दध॒¦द्विश्व॑स्यमिष॒तोव॒शी || {10.190.2}{10.12.39.2}{8.8.48.2}

सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ता¦य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

दिवं᳚पृथि॒वींचा॒¦ऽन्तरि॑क्ष॒मथो॒स्वः॑ || {10.190.3}{10.12.39.3}{8.8.48.3}

यद॒द्यकच्च॑वृत्रह¦न्नु॒दगा᳚,अ॒भिसू᳚र्य |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

सर्वं॒तदि᳚न्द्रते॒वशे᳚ || {8.93.4}{8.9.13.4}{6.6.21.4}

उद्घेद॒भिश्रु॒ताम॑घं¦वृष॒भंनर्या᳚पसम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अस्ता᳚रमेषिसूर्य || {8.93.1}{8.9.13.1}{6.6.21.1}

तच्चक्षुरितस्यवसिष्ठोभास्करॊऽनुष्टुप्
तच्चक्षु॑र्दे॒वहि॑तंपु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् |

पश्ये॑मश॒रदः॑श॒तंजीवे॑मश॒रदः॑श॒तंनन्दा॑मश॒रदः॑श॒तंमोदा॑मश॒रदः॑श॒तंभवा॑मश॒रदः॑श॒तꣳशृ॒णवा॑मश॒रदः॑श॒तंप्रब्र॑वामश॒रदः॑श॒तमजी॑तास्स्यामश॒रदः॑श॒तंज्योक्च॒सूर्यं॑दृ॒शे

उद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानस्सरि॒रस्य॒मध्या॒थ्समा॑वृष॒भोलो॑हिता॒क्षस्सूर्यो॑विप॒श्चिन्मन॑सापुनातु ||
ओमित्येकाक्ष॑रंब्र॒ह्म |

अग्निर्देवताब्रह्म॑इत्या॒र्षम् |

गायत्रंछन्दंपरमात्मं॑सरू॒पम् |

सायुज्यंवि॑नियो॒गम् ||

आया॑तु॒वर॑दादे॒वी॒अ॒क्षरं॑ब्रह्म॒सम्मि॑त‌म् |

गा॒य॒त्री᳚छन्द॑सांमा॒ते॒दंब्र॑ह्मजु॒षस्व॑नः ||

ओजो॑ऽसि॒सहो॑ऽसि॒बल॑मसि॒भ्राजो॑ऽसि॒दे॒वानां॒धाम॒नामा॑सि॒विश्व॑मासिवि॒श्वायुः॒सर्व॑मसिस॒र्वायुरभिभूरो‌म् ||
तत्‌स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री}

धियो॒योनः॑प्रचो॒दया᳚त् || {3.62.10}{3.5.9.10}{3.4.10.5}

स्तुतोमयावरदावेदमाताप्रचोदयन्तीपवनेद्विजाता |

आयुःपृथिव्यांद्रविणंब्रह्मवर्चसंमह्यंदत्वाप्रजातुंब्रह्मलोकम् ||

उ॒त्तमे॑शिख॑रेदे॒वि॒जा॒ते॒भू॒म्यांप॑र्वत॒मूर्ध॑नि |

ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ग॒च्छदे॑विय॒थासु॑खम् ||

मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {3.59.6}{3.5.6.6}{3.4.6.1}

मि॒त्रोजना᳚न्‌यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {3.59.1}{3.5.6.1}{3.4.5.1}

प्रमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

ह᳚न्यते॒जी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒दू॒रात् || {3.59.2}{3.5.6.2}{3.4.5.2}

इ॒मंमे᳚वरुणश्रुधी॒¦हव॑म॒द्याच॑मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

त्वाम॑व॒स्युराच॑के || {1.25.19}{1.6.2.19}{1.2.19.4}

तत्‌त्वा᳚यामि॒ब्रह्म॑णा॒वन्द॑मान॒स्¦तदाशा᳚स्ते॒यज॑मानोह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अहे᳚ळमानोवरुणे॒हबो॒ध्यु¦रु॑शंस॒मान॒आयुः॒प्रमो᳚षीः || {1.24.11}{1.6.1.11}{1.2.15.1}

इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {2.21.6}{2.2.10.6}{2.6.27.6}

ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒¦व्य१॑(अ॒)स्मत्पाशं॒वरु॑णोमुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती}

अवो᳚वन्वा॒ना,अदि॑तेरु॒पस्था᳚द्¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.88.7}{7.5.18.7}{5.6.10.7}

हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती}

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || {4.40.5}{4.4.8.5}{3.7.14.5}

कृ॒ष्णेन॒रज॑सा॒वर्त॑मानो¦निवे॒शय᳚न्न॒मृतं॒मर्त्यं᳚ |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

हि॒र॒ण्यये᳚नसवि॒तारथे॒ना¦दे॒वोया᳚ति॒भुव॑नानि॒पश्य॑न् || {1.35.2}{1.7.5.2}{1.3.6.2}

प्रा॒तर्दे॒वीमदि॑तिंजोहवीमि¦म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒येमि॑त्रावरुणास॒र्वता॒ते¦ळे᳚तो॒काय॒तन॑याय॒शंयोः || {5.69.3}{5.5.13.3}{4.4.7.3}

उदु॒त्यंजा॒तवे᳚दसं¦दे॒वंव॑हन्तिके॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

दृ॒शेविश्वा᳚य॒सूर्य᳚म् || {1.50.1}{1.9.7.1}{1.4.7.1}

उद्व॒यंतम॑स॒स्परि॒¦ज्योति॒ष्पश्य᳚न्त॒उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्}

दे॒वंदे᳚व॒त्रासूर्य॒¦मग᳚न्म॒ज्योति॑रुत्त॒मम् || {1.50.10}{1.9.7.10}{1.4.8.5}

चि॒त्रंदे॒वाना॒मुद॑गा॒दनी᳚कं॒¦चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्}

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦सूर्य॑आ॒त्माजग॑तस्त॒स्थुष॑श्च || {1.115.1}{1.16.10.1}{1.8.7.1}