|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ सरस्वति सूक्त ************************
इ॒यम॑ददाद्‌ रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{6.61.1}{6.5.12.1}{4.8.30.1}

इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{6.61.2}{6.5.12.2}{4.8.30.2}

सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति ||{6.61.3}{6.5.12.3}{4.8.30.3}

प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु ||{6.61.4}{6.5.12.4}{4.8.30.4}

यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{6.61.5}{6.5.12.5}{4.8.30.5}

त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚ पू॒षेव॑ नः स॒निम् ||{6.61.6}{6.5.12.6}{4.8.31.1}

उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{6.61.7}{6.5.12.7}{4.8.31.2}

यस्या᳚, अन॒न्तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒ रोरु॑वत् ||{6.61.8}{6.5.12.8}{4.8.31.3}

सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या, ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒ सूर्यः॑ ||{6.61.9}{6.5.12.9}{4.8.31.4}

उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒ स्तोम्या᳚ भूत् ||{6.61.10}{6.5.12.10}{4.8.31.5}

आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚, अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती नि॒दस्पा᳚तु ||{6.61.11}{6.5.12.11}{4.8.32.1}

त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒ हव्या᳚ भूत् ||{6.61.12}{6.5.12.12}{4.8.32.2}

प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{6.61.13}{6.5.12.13}{4.8.32.3}

सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्‌ क्षेत्रा॒ण्यर॑णानि गन्म ||{6.61.14}{6.5.12.14}{4.8.32.4}

प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚, अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ||{7.95.1}{7.6.6.1}{5.6.19.1}

एका᳚चेत॒त्‌ सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ||{7.95.2}{7.6.6.2}{5.6.19.2}

स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्}

स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ||{7.95.3}{7.6.6.3}{5.6.19.3}

उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्‌ सु॒भगा᳚ य॒ज्णे, अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ||{7.95.4}{7.6.6.4}{5.6.19.4}

इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

तव॒ शर्म᳚न्‌ प्रि॒यत॑मे॒ दधा᳚ना॒, उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ||{7.95.5}{7.6.6.5}{5.6.19.5}

अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7.95.6}{7.6.6.6}{5.6.19.6}

बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती}

सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ||{7.96.1}{7.6.7.1}{5.6.20.1}

उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒, अन्ध॑सी, अधिक्षि॒यन्ति॑ पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती}

सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ||{7.96.2}{7.6.7.2}{5.6.20.2}

भ॒द्रमिद्‌ भ॒द्रा कृ॑णव॒त्‌ सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः}

गृ॒णा॒ना ज॑मदग्नि॒वत् स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ||{7.96.3}{7.6.7.3}{5.6.20.3}

ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

सर॑स्वन्तं हवामहे ||{7.96.4}{7.6.7.4}{5.6.20.4}

ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

तेभि᳚र्नोऽवि॒ता भ॑व ||{7.96.5}{7.6.7.5}{5.6.20.5}

पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{7.96.6}{7.6.7.6}{5.6.20.6}

अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

अ॒प्र॒श॒स्ता, इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ||{2.41.16}{2.4.9.16}{2.8.10.1}

त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.41.17}{2.4.9.17}{2.8.10.2}

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती}

या ते॒ मन्म॑ गृत्सम॒दा, ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ||{2.41.18}{2.4.9.18}{2.8.10.3}

पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञं व॑ष्टु धि॒याव॑सुः ||{1.3.10}{1.1.3.10}{1.1.6.4}

चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञं द॑धे॒ सर॑स्वती ||{1.3.11}{1.1.3.11}{1.1.6.5}

म॒हो, अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

धियो॒ विश्वा॒ वि रा᳚जति ||{1.3.12}{1.1.3.12}{1.1.6.6}

सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

सर॑स्वतीं सु॒कृतो᳚, अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ||{10.17.7}{10.2.1.7}{7.6.24.2}

सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयस्वानमी॒वा, इष॒ आ धे᳚ह्य॒स्मे ||{10.17.8}{10.2.1.8}{7.6.24.3}

सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

स॒ह॒स्रा॒र्घमि॒ळो, अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ||{10.17.9}{10.2.1.9}{7.6.24.4}

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ||{5.43.11}{5.3.11.11}{4.2.22.1}

रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ |{शौनको गृत्समदः | राका | जगती}

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ||{2.32.4}{2.3.10.4}{2.7.15.4}

यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि |{शौनको गृत्समदः | राका | जगती}

ताभि᳚र्नो, अ॒द्य सु॒मना᳚, उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ||{2.32.5}{2.3.10.5}{2.7.15.5}

सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.32.6}{2.3.10.6}{2.7.15.6}

या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ||{2.32.7}{2.3.10.7}{2.7.15.7}

या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्}

इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{2.32.8}{2.3.10.8}{2.7.15.8}

यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्}

यो र॑त्न॒धा व॑सु॒विद्‌ यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ||{1.164.49}{1.22.8.49}{2.3.23.3}