|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ सरस्वति सूक्त ************************
इ॒यम॑ददाद्‌रभ॒समृ॑ण॒च्युतं॒¦दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिं¦ताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति || {6.61.1}{6.5.12.1}{4.8.30.1}

इ॒यंशुष्मे᳚भिर्बिस॒खा,इ॑वारुज॒त्¦सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒¦सर॑स्वती॒मावि॑वासेमधी॒तिभिः॑ || {6.61.2}{6.5.12.2}{4.8.30.2}

सर॑स्वतिदेव॒निदो॒निब᳚र्हय¦प्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दो¦वि॒षमे᳚भ्यो,अस्रवोवाजिनीवति || {6.61.3}{6.5.12.3}{4.8.30.3}

प्रणो᳚दे॒वीसर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु || {6.61.4}{6.5.12.4}{4.8.30.4}

यस्त्वा᳚देविसरस्व¦त्युपब्रू॒तेधने᳚हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒वृ॑त्र॒तूर्ये᳚ || {6.61.5}{6.5.12.5}{4.8.30.5}

त्वंदे᳚विसरस्व॒¦त्यवा॒वाजे᳚षुवाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚पू॒षेव॑नःस॒निम् || {6.61.6}{6.5.12.6}{4.8.31.1}

उ॒तस्यानः॒सर॑स्वती¦घो॒राहिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम् || {6.61.7}{6.5.12.7}{4.8.31.2}

यस्या᳚,अन॒न्तो,अह्रु॑त¦स्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒रोरु॑वत् || {6.61.8}{6.5.12.8}{4.8.31.3}

सानो॒विश्वा॒,अति॒द्विषः॒¦स्वसॄ᳚र॒न्या,ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒सूर्यः॑ || {6.61.9}{6.5.12.9}{4.8.31.4}

उ॒तनः॑प्रि॒याप्रि॒यासु॑¦स॒प्तस्व॑सा॒सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒स्तोम्या᳚भूत् || {6.61.10}{6.5.12.10}{4.8.31.5}

आ॒प॒प्रुषी॒पार्थि॑वा¦न्यु॒रुरजो᳚,अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वतीनि॒दस्पा᳚तु || {6.61.11}{6.5.12.11}{4.8.32.1}

त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒¦पञ्च॑जा॒ताव॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒हव्या᳚भूत् || {6.61.12}{6.5.12.12}{4.8.32.2}

प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑ते¦द्यु॒म्नेभि॑र॒न्या,अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑इवबृह॒तीवि॒भ्वने᳚कृ॒तो¦प॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती || {6.61.13}{6.5.12.13}{4.8.32.3}

सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒¦माप॑स्फरीः॒पय॑सा॒मान॒ध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒¦मात्वत्‌क्षेत्रा॒ण्यर॑णानिगन्म || {6.61.14}{6.5.12.14}{4.8.32.4}

प्रक्षोद॑सा॒धाय॑सासस्रए॒षा¦सर॑स्वतीध॒रुण॒माय॑सी॒पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

प्र॒बाब॑धानार॒थ्ये᳚वयाति॒¦विश्वा᳚,अ॒पोम॑हि॒नासिन्धु॑र॒न्याः || {7.95.1}{7.6.6.1}{5.6.19.1}

एका᳚चेत॒त्‌सर॑स्वतीन॒दीनां॒¦शुचि᳚र्य॒तीगि॒रिभ्य॒स॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

रा॒यश्चेत᳚न्ती॒भुव॑नस्य॒भूरे᳚¦र्घृ॒तंपयो᳚दुदुहे॒नाहु॑षाय || {7.95.2}{7.6.6.2}{5.6.19.2}

वा᳚वृधे॒नर्यो॒योष॑णासु॒¦वृषा॒शिशु᳚र्वृष॒भोय॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्}

वा॒जिनं᳚म॒घव॑द्भ्योदधाति॒¦विसा॒तये᳚त॒न्वं᳚मामृजीत || {7.95.3}{7.6.6.3}{5.6.19.3}

उ॒तस्यानः॒सर॑स्वतीजुषा॒णो¦प॑श्रवत्‌सु॒भगा᳚य॒ज्णे,अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना¦रा॒यायु॒जाचि॒दुत्त॑रा॒सखि॑भ्यः || {7.95.4}{7.6.6.4}{5.6.19.4}

इ॒माजुह्वा᳚नायु॒ष्मदानमो᳚भिः॒¦प्रति॒स्तोमं᳚सरस्वतिजुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

तव॒शर्म᳚न्‌प्रि॒यत॑मे॒दधा᳚ना॒,¦उप॑स्थेयामशर॒णंवृ॒क्षम् || {7.95.5}{7.6.6.5}{5.6.19.5}

अ॒यमु॑तेसरस्वति॒वसि॑ष्ठो॒¦द्वारा᳚वृ॒तस्य॑सुभगे॒व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

वर्ध॑शुभ्रेस्तुव॒तेरा᳚सि॒वाजा᳚न्¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.95.6}{7.6.6.6}{5.6.19.6}

बृ॒हदु॑गायिषे॒वचो᳚¦ऽसु॒र्या᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती}

सर॑स्वती॒मिन्म॑हयासुवृ॒क्तिभिः॒¦स्तोमै᳚र्वसिष्ठ॒रोद॑सी || {7.96.1}{7.6.7.1}{5.6.20.1}

उ॒भेयत्ते᳚महि॒नाशु॑भ्रे॒,अन्ध॑सी¦,अधिक्षि॒यन्ति॑पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती}

सानो᳚बोध्यवि॒त्रीम॒रुत्स॑खा॒¦चोद॒राधो᳚म॒घोना᳚म् || {7.96.2}{7.6.7.2}{5.6.20.2}

भ॒द्रमिद्‌भ॒द्राकृ॑णव॒त्‌सर॑स्व॒¦त्यक॑वारीचेततिवा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः}

गृ॒णा॒नाज॑मदग्नि॒वत्¦स्तु॑वा॒नाच॑वसिष्ठ॒वत् || {7.96.3}{7.6.7.3}{5.6.20.3}

ज॒नी॒यन्तो॒न्वग्र॑वः¦पुत्री॒यन्तः॑सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

सर॑स्वन्तंहवामहे || {7.96.4}{7.6.7.4}{5.6.20.4}

येते᳚सरस्वऊ॒र्मयो॒¦मधु॑मन्तोघृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

तेभि᳚र्नोऽवि॒ताभ॑व || {7.96.5}{7.6.7.5}{5.6.20.5}

पी॒पि॒वांसं॒सर॑स्वतः॒¦स्तनं॒योवि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

भ॒क्षी॒महि॑प्र॒जामिष᳚म् || {7.96.6}{7.6.7.6}{5.6.20.6}

अम्बि॑तमे॒नदी᳚तमे॒¦देवि॑तमे॒सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

अ॒प्र॒श॒स्ता,इ॑वस्मसि॒¦प्रश॑स्तिमम्बनस्कृधि || {2.41.16}{2.4.9.16}{2.8.10.1}

त्वेविश्वा᳚सरस्वति¦श्रि॒तायूं᳚षिदे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

शु॒नहो᳚त्रेषुमत्स्व¦प्र॒जांदे᳚विदिदिड्ढिनः || {2.41.17}{2.4.9.17}{2.8.10.2}

इ॒माब्रह्म॑सरस्वति¦जु॒षस्व॑वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती}

याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरि¦प्रि॒यादे॒वेषु॒जुह्व॑ति || {2.41.18}{2.4.9.18}{2.8.10.3}

पा॒व॒कानः॒सर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञंव॑ष्टुधि॒याव॑सुः || {1.3.10}{1.1.3.10}{1.1.6.4}

चो॒द॒यि॒त्रीसू॒नृता᳚नां॒¦चेत᳚न्तीसुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञंद॑धे॒सर॑स्वती || {1.3.11}{1.1.3.11}{1.1.6.5}

म॒हो,अर्णः॒सर॑स्वती॒¦प्रचे᳚तयतिके॒तुना᳚ |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

धियो॒विश्वा॒विरा᳚जति || {1.3.12}{1.1.3.12}{1.1.6.6}

सर॑स्वतींदेव॒यन्तो᳚हवन्ते॒¦सर॑स्वतीमध्व॒रेता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

सर॑स्वतींसु॒कृतो᳚,अह्वयन्त॒¦सर॑स्वतीदा॒शुषे॒वार्यं᳚दात् || {10.17.7}{10.2.1.7}{7.6.24.2}

सर॑स्वति॒यास॒रथं᳚य॒याथ॑¦स्व॒धाभि॑र्देविपि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयस्वा¦नमी॒वा,इष॒धे᳚ह्य॒स्मे || {10.17.8}{10.2.1.8}{7.6.24.3}

सर॑स्वतीं॒यांपि॒तरो॒हव᳚न्ते¦दक्षि॒णाय॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

स॒ह॒स्रा॒र्घमि॒ळो,अत्र॑भा॒गं¦रा॒यस्पोषं॒यज॑मानेषुधेहि || {10.17.9}{10.2.1.9}{7.6.24.4}

नो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दा¦सर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚¦श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु || {5.43.11}{5.3.11.11}{4.2.22.1}

रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वे¦शृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |{शौनको गृत्समदः | राका | जगती}

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒¦ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म् || {2.32.4}{2.3.10.4}{2.7.15.4}

यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒¦याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |{शौनको गृत्समदः | राका | जगती}

ताभि᳚र्नो,अ॒द्यसु॒मना᳚,उ॒पाग॑हि¦सहस्रपो॒षंसु॑भगे॒ररा᳚णा || {2.32.5}{2.3.10.5}{2.7.15.5}

सिनी᳚वालि॒पृथु॑ष्टुके॒¦यादे॒वाना॒मसि॒स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

जु॒षस्व॑ह॒व्यमाहु॑तं¦प्र॒जांदे᳚विदिदिड्ढिनः || {2.32.6}{2.3.10.6}{2.7.15.6}

यासु॑बा॒हुःस्व᳚ङ्गु॒रिः¦सु॒षूमा᳚बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

तस्यै᳚वि॒श्पत्न्यै᳚ह॒विः¦सि॑नीवा॒ल्यैजु॑होतन || {2.32.7}{2.3.10.7}{2.7.15.7}

यागु॒ङ्गूर्यासि॑नीवा॒ली¦यारा॒कायासर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्}

इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚¦वरुणा॒नींस्व॒स्तये᳚ || {2.32.8}{2.3.10.8}{2.7.15.8}

यस्ते॒स्तनः॑शश॒योयोम॑यो॒भू¦र्येन॒विश्वा॒पुष्य॑सि॒वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्}

योर॑त्न॒धाव॑सु॒विद्‌यःसु॒दत्रः॒¦सर॑स्वति॒तमि॒हधात॑वेकः || {1.164.49}{1.22.8.49}{2.3.23.3}