************************ श्री सूक्त ************************ |
हिर᳚ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् | च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह || |
तां म॒ आ व॑ह॒ जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒ हिर᳚ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् || |
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚द प्र॒बोधि॑नीम् | श्रियं᳚ दे॒वीमुप॑ ह्वये॒ श्रीर्मा᳚ दे॒वी जु॑षताम् || |
कां॒ सो॒स्मि॒तां हिर᳚ण्यप्रा॒कारा᳚ मा॒र्द्रां ज्वल᳚न्तीं तृ॒प्तां त॒र्पय᳚न्तीम् | प॒द्मे॒ स्थि॒तां प॒द्मव᳚र्णां॒ तामि॒होप॑ ह्वये॒ श्रिय᳚म् || |
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल᳚न्तीं॒ श्रियं᳚ लो॒के दे॒वजु॑ष्टामुदा॒राम् | तां प॒द्मिनी᳚मीं॒ शर॑णम॒हं प्र प॑द्येऽल॒क्ष्मीर्मे᳚ नश्यतां॒ त्वां वृ॑णे || |
आ॒दि॒त्यव᳚र्णे॒ तप॒सोऽधि॑ जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः | तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒या न्त॑रा॒ याश्च॑ बा॒ह्या, अ॑ल॒क्ष्मीः || |
उपै᳚तु॒ मां दे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह | प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे || |
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना᳚शया॒म्यह᳚म् | अभू᳚ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त् || |
गंध॑द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म् | ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ ह्वये॒ श्रिय᳚म् || |
मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि | प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ || |
कर्द॑मे॒न प्र॑जा भू॒ता म॒यि स᳚म्भव॒ कर्द॑म | श्रियं᳚ वा॒सय॑ मे कु॒ले मा॒तरं᳚ पद्म॒मालि॑नीम् || |
आपः॒ सृज᳚न्तु॒ स्निग्धा᳚नि॒ चिक्ली᳚त॒ वस॑ मे गृ॒हे | नि च॑ दे॒वीं मा॒तरं॒ श्रियं᳚ वा॒सय॑ मे कु॒ले || |
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णा᳚ हेम॒मालि॑नीम् | सू॒र्यां हि॒रण्म॑यीं लक्ष्मीं॒ जात॑वेदो म॒ आवह || |
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्गलां᳚ पद्म॒मालि॑नीम् | च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह || |
तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒ हिर᳚ण्यं॒ प्रभू᳚तं॒ गावो᳚ दा॒स्योऽश्वा᳚न् वि॒न्देयं॒ पुरु॑षान॒हम् || |
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् | श्रियः॑ प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् || |
पद्मा᳚न॒ने प॑द्म॒विप॑द्मप॒त्रे पद्म॑प्रिये॒ पद्म॒दला᳚यता॒क्षि | विश्व॑प्रिये॒ विष्णुमनो᳚नुकू॒ले त्वत्पा᳚दप॒द्मं मयि॒सं नि॑ धत्स्व || |
प॒द्मा॒न॒ने प॑द्म ऊ॒रू प॒द्माक्षी᳚ पद्म॒सम्भ॑वे | तन्मे᳚ भ॒जसि॑ पद्मा॒क्षी॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हम् || |
अश्व॑दा॒यी गो᳚दा॒यी ध॒नदा᳚यी म॒हाध॑ने | धनं᳚ मे॒ जुष॑तां दे॒वि स॒र्वका᳚मांश्च॒ देहि॑ मे || |
पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा᳚दिग॒वे र॑थम् | प्र॒जा॒नां भ॑वसि मा॒ता॒, आ॒युष्म᳚न्तं क॒रोतु॑ मे || |
धन॑म॒ग्निर्ध॑नं वा॒युर्धनं॒ सूर्यो᳚ धनं॒ वसुः॑ | धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मस्तु॑ ते || |
वैन॑तेय॒ सोमं᳚ पिब॒ सोमं᳚ पिबतु वृत्र॒हा | सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा᳚तु सो॒मिनः॑ || |
न क्रोधो न च॑ मात्स॒र्यं॒ न॒ लोभो᳚ नाशु॒भा म॑तिः | भव᳚न्ति॒ कृत॑पुण्या॒नां भ॒क्त्या श्रीसू᳚क्त॒ जापि॑नाम् || |
सरसिजनिलये सरो᳚जह॒स्ते धवलतरांशुक ग॒न्धमा᳚ल्यशो॒भे | भगवति हरिव॒ल्लभे᳚ मनो॒ज्ञे त्रिभुवनभूतिकरि प्र॑ सीद म॒ह्यम् || |
विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं मा॒धवीं᳚ माध॒वप्रि॑याम् | लक्ष्मीं᳚ प्रि॒यस॑खीं दे॒वीं न॒माम्य॑च्युत॒वल्ल॑भाम् || |
म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे᳚ विष्णुप॒त्नी च॑ धीमहि | तन्नो᳚ लक्ष्मीः प्रचो॒दया᳚त् || |
श्री॒वर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒च्चोभ॑मानं मही॒यते᳚ | ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायुः॑ || |