************************ श्री सूक्त ************************ |
हिर᳚ण्यवर्णां॒हरि॑णीं¦सु॒वर्ण॑रज॒तस्र॑जाम् | च॒न्द्रांहि॒रण्म॑यींल॒क्ष्मीं¦जात॑वेदोम॒आव॑ह || |
तांम॒आव॑ह॒जातवेदो¦ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒हिर᳚ण्यंवि॒न्देयं॒¦गामश्वं॒पुरु॑षान॒हम् || |
अ॒श्व॒पू॒र्वांर॑थम॒ध्यां¦ह॒स्तिना᳚दप्र॒बोधि॑नीम् | श्रियं᳚दे॒वीमुप॑ह्वये॒¦श्रीर्मा᳚दे॒वीजु॑षताम् || |
कां॒सो॒स्मि॒तांहिर᳚ण्यप्रा॒कारा᳚मा॒र्द्रां¦ज्वल᳚न्तींतृ॒प्तांत॒र्पय᳚न्तीम् | प॒द्मे॒स्थि॒तांप॒द्मव᳚र्णां॒¦तामि॒होप॑ह्वये॒श्रिय᳚म् || |
च॒न्द्रांप्र॑भा॒सांय॒शसा॒ज्वल᳚न्तीं॒¦श्रियं᳚लो॒केदे॒वजु॑ष्टामुदा॒राम् | तांप॒द्मिनी᳚मीं॒शर॑णम॒हंप्रप॑द्ये¦ऽल॒क्ष्मीर्मे᳚नश्यतां॒त्वांवृ॑णे || |
आ॒दि॒त्यव᳚र्णे॒तप॒सोऽधि॑जा॒तो¦वन॒स्पति॒स्तव॑वृ॒क्षोऽथबि॒ल्वः | तस्य॒फला᳚नि॒तप॒सानु॑दन्तु¦मा॒यान्त॑रा॒याश्च॑बा॒ह्या,अ॑ल॒क्ष्मीः || |
उपै᳚तु॒मांदे᳚वस॒खः¦की॒र्तिश्च॒मणि॑नास॒ह | प्रा॒दु॒र्भू॒तोऽस्मि॑राष्ट्रे॒ऽस्मिन्¦की॒र्तिमृ॑द्धिंद॒दातु॑मे || |
क्षुत्पि॑पा॒साम॑लांज्ये॒ष्ठा¦म॑ल॒क्ष्मींना᳚शया॒म्यह᳚म् | अभू᳚ति॒मस॑मृद्धिं॒च¦सर्वां॒निर्णु॑दमे॒गृहा᳚त् || |
गंध॑द्वा॒रांदु॑राध॒र्षां¦नि॒त्यपु॑ष्टांकरी॒षिणी᳚म् | ई॒श्वरीं᳚सर्व॑भूता॒नां¦तामि॒होप॑ह्वये॒श्रिय᳚म् || |
मन॑सः॒काम॒माकू᳚तिं¦वा॒चःस॒त्यम॑शीमहि | प॒शू॒नांरूप॑मन्न॒स्य¦मयि॒श्रीःश्र॑यतां॒यशः॑ || |
कर्द॑मे॒नप्र॑जाभू॒ता¦म॒यिस᳚म्भव॒कर्द॑म | श्रियं᳚वा॒सय॑मेकु॒ले¦मा॒तरं᳚पद्म॒मालि॑नीम् || |
आपः॒सृज᳚न्तु॒स्निग्धा᳚नि॒¦चिक्ली᳚त॒वस॑मेगृ॒हे | निच॑दे॒वींमा॒तरं॒श्रियं᳚¦वा॒सय॑मेकु॒ले || |
आ॒र्द्रांपु॒ष्करि॑णींपु॒ष्टिं¦सु॒वर्णा᳚हेम॒मालि॑नीम् | सू॒र्यांहि॒रण्म॑यींलक्ष्मीं॒¦जात॑वेदोम॒आवह || |
आ॒र्द्रांयः॒करि॑णींय॒ष्टिं¦पि॒ङ्गलां᳚पद्म॒मालि॑नीम् | च॒न्द्रांहि॒रण्म॑यींल॒क्ष्मीं¦जात॑वेदोम॒आव॑ह || |
तांम॒आव॑हजातवेदो¦ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒हिर᳚ण्यं॒प्रभू᳚तं॒गावो᳚¦दा॒स्योऽश्वा᳚न्वि॒न्देयं॒पुरु॑षान॒हम् || |
यःशुचिः॒प्रय॑तोभू॒त्वा¦जु॒हुया᳚दाज्य॒मन्व॑हम् | श्रियः॑प॒ञ्चद॑शर्चं॒च¦श्री॒कामः॑सत॒तंज॑पेत् || |
पद्मा᳚न॒नेप॑द्म॒विप॑द्मप॒त्रे¦पद्म॑प्रिये॒पद्म॒दला᳚यता॒क्षि | विश्व॑प्रिये॒विष्णुमनो᳚नुकू॒ले¦त्वत्पा᳚दप॒द्मंमयि॒संनि॑धत्स्व || |
प॒द्मा॒न॒नेप॑द्मऊ॒रू¦प॒द्माक्षी᳚पद्म॒सम्भ॑वे | तन्मे᳚भ॒जसि॑पद्मा॒क्षी॒¦ये॒नसौ᳚ख्यंल॒भाम्य॑हम् || |
अश्व॑दा॒यीगो᳚दा॒यी¦ध॒नदा᳚यीम॒हाध॑ने | धनं᳚मे॒जुष॑तांदे॒वि¦स॒र्वका᳚मांश्च॒देहि॑मे || |
पुत्रपौ॒त्रध॑नंधा॒न्यं¦ह॒स्त्यश्वा᳚दिग॒वेर॑थम् | प्र॒जा॒नांभ॑वसिमा॒ता॒,¦आ॒युष्म᳚न्तंक॒रोतु॑मे || |
धन॑म॒ग्निर्ध॑नंवा॒युर्¦धनं॒सूर्यो᳚धनं॒वसुः॑ | धन॒मिन्द्रो॒बृह॒स्पति॒¦र्वरु॑णं॒धन॒मस्तु॑ते || |
वैन॑तेय॒सोमं᳚पिब॒¦सोमं᳚पिबतुवृत्र॒हा | सोमं॒धन॑स्यसो॒मिनो॒¦मह्यं॒ददा᳚तुसो॒मिनः॑ || |
नक्रोधोनच॑मात्स॒र्यं॒¦न॒लोभो᳚नाशु॒भाम॑तिः | भव᳚न्ति॒कृत॑पुण्या॒नां¦भ॒क्त्याश्रीसू᳚क्त॒जापि॑नाम् || |
सरसिजनिलयेसरो᳚जह॒स्ते¦धवलतरांशुकग॒न्धमा᳚ल्यशो॒भे | भगवतिहरिव॒ल्लभे᳚मनो॒ज्ञे¦त्रिभुवनभूतिकरिप्र॑सीदम॒ह्यम् || |
विष्णु॑प॒त्नींक्ष॑मांदे॒वीं¦मा॒धवीं᳚माध॒वप्रि॑याम् | लक्ष्मीं᳚प्रि॒यस॑खींदे॒वीं¦न॒माम्य॑च्युत॒वल्ल॑भाम् || |
म॒हा॒ल॒क्ष्म्यैच॑वि॒द्महे᳚¦विष्णुप॒त्नीच॑धीमहि | तन्नो᳚लक्ष्मीःप्रचो॒दया᳚त् || |
श्री॒वर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒¦च्चोभ॑मानंमही॒यते᳚ | ध॒नंधा॒न्यंप॒शुंब॒हुपु॑त्रला॒भं¦श॒तसं॑वत्स॒रंदी॒र्घमायुः॑ || |