************************ श्रद्धा सूक्त ************************ |
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ||{10.151.1}{10.11.23.1}{8.8.9.1} |
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ||{10.151.2}{10.11.23.2}{8.8.9.2} |
यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ||{10.151.3}{10.11.23.3}{8.8.9.3} |
श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु॑ ||{10.151.4}{10.11.23.4}{8.8.9.4} |
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ||{10.151.5}{10.11.23.5}{8.8.9.5} |