************************ वेदपारायण आरम्भ मन्त्राणि ************************ |
ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {2.23.1}{2.3.1.1}{2.6.29.1} |
निषुसी᳚दगणपतेग॒णेषु॒¦त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} नऋ॒तेत्वत्क्रि॑यते॒किंच॒नारे¦म॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || {10.112.9}{10.9.13.9}{8.6.13.4} |
प्रणो᳚दे॒वीसर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} धी॒नाम॑वि॒त्र्य॑वतु || {6.61.4}{6.5.12.4}{4.8.30.4} |
आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दा¦सर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚¦श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु || {5.43.11}{5.3.11.11}{4.2.22.1} |
वेद॒वात॑स्यवर्त॒नि¦मु॒रोरृ॒ष्वस्य॑बृह॒तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेदा॒ये,अ॒ध्यास॑ते || {1.25.9}{1.6.2.9}{1.2.17.4} |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {3.26.9}{3.2.14.9}{3.1.27.4} |
ऋ॒चो,अ॒क्षरे᳚पर॒मेव्यो᳚म॒न्¦यस्मि᳚न्दे॒वा,अधि॒विश्वे᳚निषे॒दुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} यस्तन्नवेद॒किमृ॒चाक॑रिष्यति॒¦यइत्तद्वि॒दुस्तइ॒मेसमा᳚सते || {1.164.39}{1.22.8.39}{2.3.21.4} |
साक्षान्मू॒लप्र॑माणा॒य॒वि॒ष्णोर॑मित॒तेज॑से | आ॒द्या॒यसर्व॑वेदानां॒ऋ॒ग्वेदा᳚यनमोनमः || |