************************ विष्णु सूक्त ************************ |
अतो᳚ दे॒वा, अ॑वन्तु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे |{काण्वो मेधातिथि | विष्णुर्देवो वा | गायत्री} पृ॒थि॒व्याः स॒प्त धाम॑भिः ||{1.22.16}{1.5.5.16}{1.2.7.1} |
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री} समू᳚ळ्हमस्य पांसु॒रे ||{1.22.17}{1.5.5.17}{1.2.7.2} |
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा, अदा᳚भ्यः |{काण्वो मेधातिथि | विष्णुः | गायत्री} अतो॒ धर्मा᳚णि धा॒रय॑न् ||{1.22.18}{1.5.5.18}{1.2.7.3} |
विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे |{काण्वो मेधातिथि | विष्णुः | गायत्री} इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ||{1.22.19}{1.5.5.19}{1.2.7.4} |
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{1.22.20}{1.5.5.20}{1.2.7.5} |
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री} विष्णो॒र्यत् प॑र॒मं प॒दम् ||{1.22.21}{1.5.5.21}{1.2.7.6} |
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यो, अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||{1.154.1}{1.21.15.1}{2.2.24.1} |
प्र तद् विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ||{1.154.2}{1.21.15.2}{2.2.24.2} |
प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित् प॒देभिः॑ ||{1.154.3}{1.21.15.3}{2.2.24.3} |
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ||{1.154.4}{1.21.15.4}{2.2.24.4} |
तद॑स्य प्रि॒यम॒भि पाथो᳚, अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ||{1.154.5}{1.21.15.5}{2.2.24.5} |
ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा, अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} अत्रा ह॒तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ||{1.154.6}{1.21.15.6}{2.2.24.6} |
प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ||{1.155.1}{1.21.16.1}{2.2.25.1} |
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित् कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ||{1.155.2}{1.21.16.2}{2.2.25.2} |
ता, ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{1.155.3}{1.21.16.3}{2.2.25.3} |
तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यः पार्थि॑वानि त्रि॒भिरिद् विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ||{1.155.4}{1.21.16.4}{2.2.25.4} |
द्वे, इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ||{1.155.5}{1.21.16.5}{2.2.25.5} |
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भिर्॒युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ||{1.155.6}{1.21.16.6}{2.2.25.6} |
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑तिर्॒विभू᳚तद्युम्न एव॒या, उ॑ स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ||{1.156.1}{1.21.17.1}{2.2.26.1} |
यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त् सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ||{1.156.2}{1.21.17.2}{2.2.26.2} |
तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} आस्य॑ जा॒नन्तो॒ नाम॑ चिद् विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ||{1.156.3}{1.21.17.3}{2.2.26.3} |
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु॑तस्य वे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ, अपोर्णु॒ते ||{1.156.4}{1.21.17.4}{2.2.26.4} |
आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} वे॒धा, अ॑जिन्वत् त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ||{1.156.5}{1.21.17.5}{2.2.26.5} |
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒, अप॑सस्पा॒रे, अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{6.69.1}{6.6.8.1}{5.1.13.1} |
या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} प्र वां॒ गिरः॑ श॒स्यमा᳚ना, अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो, अ॒र्कैः ||{6.69.2}{6.6.8.2}{5.1.13.2} |
इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} सं वा᳚मञ्जन् त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{6.69.3}{6.6.8.3}{5.1.13.3} |
आ वा॒मश्वा᳚सो, अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{6.69.4}{6.6.8.4}{5.1.13.4} |
इन्द्रा᳚विष्णू॒ तत् प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{6.69.5}{6.6.8.5}{5.1.13.5} |
इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{6.69.6}{6.6.8.6}{5.1.13.6} |
इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚, अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{6.69.7}{6.6.8.7}{5.1.13.7} |
उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{6.69.8}{6.6.8.8}{5.1.13.8} |
प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ||{7.99.1}{7.6.10.1}{5.6.24.1} |
न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ||{7.99.2}{7.6.10.2}{5.6.24.2} |
इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ||{7.99.3}{7.6.10.3}{5.6.24.3} |
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} दास॑स्य चिद् वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ||{7.99.4}{7.6.10.4}{5.6.24.4} |
इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो, अ॑प्र॒त्यसु॑रस्य वी॒रान् ||{7.99.5}{7.6.10.5}{5.6.24.5} |
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो᳚रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ||{7.99.6}{7.6.10.6}{5.6.24.6} |
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7.99.7}{7.6.10.7}{5.6.24.7} |
नू मर्तो᳚ दयते सनि॒ष्यन् यो विष्ण॑व उरुगा॒याय॒ दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य॑मा॒विवा᳚सात् ||{7.100.1}{7.6.11.1}{5.6.25.1} |
त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ||{7.100.2}{7.6.11.2}{5.6.25.2} |
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान् त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ||{7.100.3}{7.6.11.3}{5.6.25.3} |
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} ध्रु॒वासो᳚, अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ||{7.100.4}{7.6.11.4}{5.6.25.4} |
प्र तत्ते᳚, अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न् क्षय᳚न्तम॒स्य रज॑सः परा॒के ||{7.100.5}{7.6.11.5}{5.6.25.5} |
किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त् प्र यद् व॑व॒क्षे शि॑पिवि॒ष्टो, अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} मा वर्पो᳚, अ॒स्मदप॑ गूह ए॒तद् यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ||{7.100.6}{7.6.11.6}{5.6.25.6} |
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7.100.7}{7.6.11.7}{5.6.25.7} |