************************ विष्णु सूक्त ************************ |
अतो᳚दे॒वा,अ॑वन्तुनो॒¦यतो॒विष्णु᳚र्विचक्र॒मे |{काण्वो मेधातिथि | विष्णुर्देवो वा | गायत्री} पृ॒थि॒व्याःस॒प्तधाम॑भिः || {1.22.16}{1.5.5.16}{1.2.7.1} |
इ॒दंविष्णु॒र्विच॑क्रमे¦त्रे॒धानिद॑धेप॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री} समू᳚ळ्हमस्यपांसु॒रे || {1.22.17}{1.5.5.17}{1.2.7.2} |
त्रीणि॑प॒दाविच॑क्रमे॒¦विष्णु॑र्गो॒पा,अदा᳚भ्यः |{काण्वो मेधातिथि | विष्णुः | गायत्री} अतो॒धर्मा᳚णिधा॒रय॑न् || {1.22.18}{1.5.5.18}{1.2.7.3} |
विष्णोः॒कर्मा᳚णिपश्यत॒¦यतो᳚व्र॒तानि॑पस्प॒शे |{काण्वो मेधातिथि | विष्णुः | गायत्री} इन्द्र॑स्य॒युज्यः॒सखा᳚ || {1.22.19}{1.5.5.19}{1.2.7.4} |
तद्विष्णोः᳚पर॒मंप॒दं¦सदा᳚पश्यन्तिसू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒चक्षु॒रात॑तम् || {1.22.20}{1.5.5.20}{1.2.7.5} |
तद्विप्रा᳚सोविप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री} विष्णो॒र्यत्प॑र॒मंप॒दम् || {1.22.21}{1.5.5.21}{1.2.7.6} |
विष्णो॒र्नुकं᳚वी॒र्या᳚णि॒प्रवो᳚चं॒¦यःपार्थि॑वानिविम॒मेरजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यो,अस्क॑भाय॒दुत्त॑रंस॒धस्थं᳚¦विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः || {1.154.1}{1.21.15.1}{2.2.24.1} |
प्रतद्विष्णुः॑स्तवतेवी॒र्ये᳚ण¦मृ॒गोनभी॒मःकु॑च॒रोगि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यस्यो॒रुषु॑त्रि॒षुवि॒क्रम॑णे¦ष्वधिक्षि॒यन्ति॒भुव॑नानि॒विश्वा᳚ || {1.154.2}{1.21.15.2}{2.2.24.2} |
प्रविष्ण॑वेशू॒षमे᳚तु॒मन्म॑¦गिरि॒क्षित॑उरुगा॒याय॒वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यइ॒दंदी॒र्घंप्रय॑तंस॒धस्थ॒¦मेको᳚विम॒मेत्रि॒भिरित्प॒देभिः॑ || {1.154.3}{1.21.15.3}{2.2.24.3} |
यस्य॒त्रीपू॒र्णामधु॑नाप॒दा¦न्यक्षी᳚यमाणास्व॒धया॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यउ॑त्रि॒धातु॑पृथि॒वीमु॒तद्या¦मेको᳚दा॒धार॒भुव॑नानि॒विश्वा᳚ || {1.154.4}{1.21.15.4}{2.2.24.4} |
तद॑स्यप्रि॒यम॒भिपाथो᳚,अश्यां॒¦नरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} उ॒रु॒क्र॒मस्य॒सहिबन्धु॑रि॒त्था¦विष्णोः᳚प॒देप॑र॒मेमध्व॒उत्सः॑ || {1.154.5}{1.21.15.5}{2.2.24.5} |
तावां॒वास्तू᳚न्युश्मसि॒गम॑ध्यै॒¦यत्र॒गावो॒भूरि॑शृङ्गा,अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} अत्राह॒तदु॑रुगा॒यस्य॒वृष्णः॑¦पर॒मंप॒दमव॑भाति॒भूरि॑ || {1.154.6}{1.21.15.6}{2.2.24.6} |
प्रवः॒पान्त॒मन्ध॑सोधियाय॒ते¦म॒हेशूरा᳚य॒विष्ण॑वेचार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} यासानु॑नि॒पर्व॑ताना॒मदा᳚भ्या¦म॒हस्त॒स्थतु॒रर्व॑तेवसा॒धुना᳚ || {1.155.1}{1.21.16.1}{2.2.25.1} |
त्वे॒षमि॒त्थास॒मर॑णं॒शिमी᳚वतो॒¦रिन्द्रा᳚विष्णूसुत॒पावा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} यामर्त्या᳚यप्रतिधी॒यमा᳚न॒मित्¦कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ || {1.155.2}{1.21.16.2}{2.2.25.2} |
ता,ईं᳚वर्धन्ति॒मह्य॑स्य॒पौंस्यं॒¦निमा॒तरा᳚नयति॒रेत॑सेभु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} दधा᳚तिपु॒त्रोऽव॑रं॒परं᳚पि॒तु¦र्नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः || {1.155.3}{1.21.16.3}{2.2.25.3} |
तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसी॒¦नस्य॑त्रा॒तुर॑वृ॒कस्य॑मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यःपार्थि॑वानित्रि॒भिरिद्विगा᳚मभि¦रु॒रुक्रमि॑ष्टोरुगा॒याय॑जी॒वसे᳚ || {1.155.4}{1.21.16.4}{2.2.25.4} |
द्वे,इद॑स्य॒क्रम॑णेस्व॒र्दृशो᳚¦ऽभि॒ख्याय॒मर्त्यो᳚भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} तृ॒तीय॑मस्य॒नकि॒राद॑धर्षति॒¦वय॑श्च॒नप॒तय᳚न्तःपत॒त्रिणः॑ || {1.155.5}{1.21.16.5}{2.2.25.5} |
च॒तुर्भिः॑सा॒कंन॑व॒तिंच॒नाम॑भि¦श्च॒क्रंनवृ॒त्तंव्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} बृ॒हच्छ॑रीरोवि॒मिमा᳚न॒ऋक्व॑भिर्॒¦युवाकु॑मारः॒प्रत्ये᳚त्याह॒वम् || {1.155.6}{1.21.16.6}{2.2.25.6} |
भवा᳚मि॒त्रोनशेव्यो᳚घृ॒तासु॑तिर्॒¦विभू᳚तद्युम्नएव॒या,उ॑स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} अधा᳚तेविष्णोवि॒दुषा᳚चि॒दर्ध्यः॒¦स्तोमो᳚य॒ज्ञश्च॒राध्यो᳚ह॒विष्म॑ता || {1.156.1}{1.21.17.1}{2.2.26.1} |
यःपू॒र्व्याय॑वे॒धसे॒नवी᳚यसे¦सु॒मज्जा᳚नये॒विष्ण॑वे॒ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} योजा॒तम॑स्यमह॒तोमहि॒ब्रव॒त्¦सेदु॒श्रवो᳚भि॒र्युज्यं᳚चिद॒भ्य॑सत् || {1.156.2}{1.21.17.2}{2.2.26.2} |
तमु॑स्तोतारःपू॒र्व्यंयथा᳚वि॒द¦ऋ॒तस्य॒गर्भं᳚ज॒नुषा᳚पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} आस्य॑जा॒नन्तो॒नाम॑चिद्विवक्तन¦म॒हस्ते᳚विष्णोसुम॒तिंभ॑जामहे || {1.156.3}{1.21.17.3}{2.2.26.3} |
तम॑स्य॒राजा॒वरु॑ण॒स्तम॒श्विना॒¦क्रतुं᳚सचन्त॒मारु॑तस्यवे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} दा॒धार॒दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚¦व्र॒जंच॒विष्णुः॒सखि॑वाँ,अपोर्णु॒ते || {1.156.4}{1.21.17.4}{2.2.26.4} |
आयोवि॒वाय॑स॒चथा᳚य॒दैव्य॒¦इन्द्रा᳚य॒विष्णुः॑सु॒कृते᳚सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} वे॒धा,अ॑जिन्वत्त्रिषध॒स्थआर्य॑¦मृ॒तस्य॑भा॒गेयज॑मान॒माभ॑जत् || {1.156.5}{1.21.17.5}{2.2.26.5} |
संवां॒कर्म॑णा॒समि॒षाहि॑नो॒मी¦न्द्रा᳚विष्णू॒,अप॑सस्पा॒रे,अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां᳚य॒ज्ञंद्रवि॑णंचधत्त॒¦मरि॑ष्टैर्नःप॒थिभिः॑पा॒रय᳚न्ता || {6.69.1}{6.6.8.1}{5.1.13.1} |
याविश्वा᳚सांजनि॒तारा᳚मती॒ना¦मिन्द्रा॒विष्णू᳚क॒लशा᳚सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} प्रवां॒गिरः॑श॒स्यमा᳚ना,अवन्तु॒¦प्रस्तोमा᳚सोगी॒यमा᳚नासो,अ॒र्कैः || {6.69.2}{6.6.8.2}{5.1.13.2} |
इन्द्रा᳚विष्णूमदपतीमदाना॒¦मासोमं᳚यातं॒द्रवि॑णो॒दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} संवा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां¦संस्तोमा᳚सःश॒स्यमा᳚नासउ॒क्थैः || {6.69.3}{6.6.8.3}{5.1.13.3} |
आवा॒मश्वा᳚सो,अभिमाति॒षाह॒¦इन्द्रा᳚विष्णूसध॒मादो᳚वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां॒विश्वा॒हव॑नामती॒ना¦मुप॒ब्रह्मा᳚णिशृणुतं॒गिरो᳚मे || {6.69.4}{6.6.8.4}{5.1.13.4} |
इन्द्रा᳚विष्णू॒तत्प॑न॒याय्यं᳚वां॒¦सोम॑स्य॒मद॑उ॒रुच॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} अकृ॑णुतम॒न्तरि॑क्षं॒वरी॒यो¦ऽप्र॑थतंजी॒वसे᳚नो॒रजां᳚सि || {6.69.5}{6.6.8.5}{5.1.13.5} |
इन्द्रा᳚विष्णूह॒विषा᳚वावृधा॒ना¦ग्रा᳚द्वाना॒नम॑सारातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} घृता᳚सुती॒द्रवि॑णंधत्तम॒स्मे¦स॑मु॒द्रःस्थः॑क॒लशः॑सोम॒धानः॑ || {6.69.6}{6.6.8.6}{5.1.13.6} |
इन्द्रा᳚विष्णू॒पिब॑तं॒मध्वो᳚,अ॒स्य¦सोम॑स्यदस्राज॒ठरं᳚पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} आवा॒मन्धां᳚सिमदि॒राण्य॑ग्म॒¦न्नुप॒ब्रह्मा᳚णिशृणुतं॒हवं᳚मे || {6.69.7}{6.6.8.7}{5.1.13.7} |
उ॒भाजि॑ग्यथु॒र्नपरा᳚जयेथे॒¦नपरा᳚जिग्येकत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} इन्द्र॑श्चविष्णो॒यदप॑स्पृधेथां¦त्रे॒धास॒हस्रं॒वितदै᳚रयेथाम् || {6.69.8}{6.6.8.8}{5.1.13.8} |
प॒रोमात्र॑यात॒न्वा᳚वृधान॒¦नते᳚महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उ॒भेते᳚विद्म॒रज॑सीपृथि॒व्या¦विष्णो᳚देव॒त्वंप॑र॒मस्य॑वित्से || {7.99.1}{7.6.10.1}{5.6.24.1} |
नते᳚विष्णो॒जाय॑मानो॒नजा॒तो¦देव॑महि॒म्नःपर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उद॑स्तभ्ना॒नाक॑मृ॒ष्वंबृ॒हन्तं᳚¦दा॒धर्थ॒प्राचीं᳚क॒कुभं᳚पृथि॒व्याः || {7.99.2}{7.6.10.2}{5.6.24.2} |
इरा᳚वतीधेनु॒मती॒हिभू॒तं¦सू᳚यव॒सिनी॒मनु॑षेदश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} व्य॑स्तभ्ना॒रोद॑सीविष्णवे॒ते¦दा॒धर्थ॑पृथि॒वीम॒भितो᳚म॒यूखैः᳚ || {7.99.3}{7.6.10.3}{5.6.24.3} |
उ॒रुंय॒ज्ञाय॑चक्रथुरुलो॒कं¦ज॒नय᳚न्ता॒सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} दास॑स्यचिद्वृषशि॒प्रस्य॑मा॒या¦ज॒घ्नथु᳚र्नरापृत॒नाज्ये᳚षु || {7.99.4}{7.6.10.4}{5.6.24.4} |
इन्द्रा᳚विष्णूदृंहि॒ताःशम्ब॑रस्य॒¦नव॒पुरो᳚नव॒तिंच॑श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} श॒तंव॒र्चिनः॑स॒हस्रं᳚चसा॒कं¦ह॒थो,अ॑प्र॒त्यसु॑रस्यवी॒रान् || {7.99.5}{7.6.10.5}{5.6.24.5} |
इ॒यंम॑नी॒षाबृ॑ह॒तीबृ॒हन्तो᳚¦रुक्र॒मात॒वसा᳚व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} र॒रेवां॒स्तोमं᳚वि॒दथे᳚षुविष्णो॒¦पिन्व॑त॒मिषो᳚वृ॒जने᳚ष्विन्द्र || {7.99.6}{7.6.10.6}{5.6.24.6} |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒¦तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मे¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.99.7}{7.6.10.7}{5.6.24.7} |
नूमर्तो᳚दयतेसनि॒ष्यन्¦योविष्ण॑वउरुगा॒याय॒दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रयःस॒त्राचा॒मन॑सा॒यजा᳚त¦ए॒ताव᳚न्तं॒नर्य॑मा॒विवा᳚सात् || {7.100.1}{7.6.11.1}{5.6.25.1} |
त्वंवि॑ष्णोसुम॒तिंवि॒श्वज᳚न्या॒¦मप्र॑युतामेवयावोम॒तिंदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} पर्चो॒यथा᳚नःसुवि॒तस्य॒भूरे॒¦रश्वा᳚वतःपुरुश्च॒न्द्रस्य॑रा॒यः || {7.100.2}{7.6.11.2}{5.6.25.2} |
त्रिर्दे॒वःपृ॑थि॒वीमे॒षए॒तां¦विच॑क्रमेश॒तर्च॑संमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रविष्णु॑रस्तुत॒वस॒स्तवी᳚यान्¦त्वे॒षंह्य॑स्य॒स्थवि॑रस्य॒नाम॑ || {7.100.3}{7.6.11.3}{5.6.25.3} |
विच॑क्रमेपृथि॒वीमे॒षए॒तां¦क्षेत्रा᳚य॒विष्णु॒र्मनु॑षेदश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} ध्रु॒वासो᳚,अस्यकी॒रयो॒जना᳚स¦उरुक्षि॒तिंसु॒जनि॑माचकार || {7.100.4}{7.6.11.4}{5.6.25.4} |
प्रतत्ते᳚,अ॒द्यशि॑पिविष्ट॒नामा॒¦र्यःशं᳚सामिव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} तंत्वा᳚गृणामित॒वस॒मत᳚व्या॒न्¦क्षय᳚न्तम॒स्यरज॑सःपरा॒के || {7.100.5}{7.6.11.5}{5.6.25.5} |
किमित्ते᳚विष्णोपरि॒चक्ष्यं᳚भू॒त्¦प्रयद्व॑व॒क्षेशि॑पिवि॒ष्टो,अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} मावर्पो᳚,अ॒स्मदप॑गूहए॒तद्¦यद॒न्यरू᳚पःसमि॒थेब॒भूथ॑ || {7.100.6}{7.6.11.6}{5.6.25.6} |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒¦तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मे¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.100.7}{7.6.11.7}{5.6.25.7} |