१। आचमनं |
******************************************************************** |
२। घण्टानादं |
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् | कुर्वे घण्टारवं तत्र देवताह्वान लांछनं || |
येभ्यो᳚ मा॒ता मधु॑म॒त् पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती} उ॒क्थशु॑ष्मान् वृषभ॒रान् त्स्वप्न॑स॒स्ताँ, आ᳚दि॒त्याँ, अनु॑ मदा स्व॒स्तये᳚ ||{10.63.3}{10.5.3.3}{8.2.3.3} |
ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{4.50.6}{4.5.5.6}{3.7.27.1} |
******************************************************************** |
३। गुरुगणेश प्रार्थनॆ |
श्री गुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुः साक्षान्महेश्वरः गुरुरेव जगत्सर्वं तस्मै श्री गुरवे नमः || |
सुमुखश्चैकदन्तश्च कपिलॊ गजकर्णकः | लम्बॊदरश्च विकटो विघ्नराजो गणाधिपः || |
धूम्रकेतुर्गणाध्यक्षॊ फालचन्द्रॊ गजाननः | द्वादशैतानि नामानि यःपठेत् श्रुणुयादपि || |
विद्यारम्भॆ विवाहे च प्रवेशे निर्गमे तथा | सङ्ग्रामॆ सर्वकार्येषु विघ्नस्तस्य न जायतॆ | |
शुक्लाम्बरधरं विश्णुम् शशिवर्णं चतुर्भुजं | प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये || |
अभीप्सितार्थ सिद्ध्यर्थम् पूजितॊ यः सुरैरपि | सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः || |
ध्यायामि नरसिंहाख्यम् ब्रह्म वेदान्त गोचरम् | भवाब्धि तरणोपायम् योगानन्दम् जगद्गुरुम् || |
******************************************************************** |
४। आसनविधिः |
पृथ्वीत्यस्य मेरुपृष्ठ ऋषिः | सुतलं छन्दः | आदिकूर्मो देवता | आसनसिद्द्यर्थे विनियोगः || |
ओम् पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता | त्वं च धारय मां देवि पवित्रं कुरु चासनम् || |
******************************************************************** |
५। भूतोच्चाटनम् |
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते गच्चन्तु शिवाज्ञया || |
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् | सर्वेषाम् अविरोधेन पूजाकर्म समारभे || |
******************************************************************** |
६। गुरुनमस्कारः |
ॐ श्री गुरुभ्यो नमः, परम गुरुभ्यो नमः, परमेष्ठि गुरुभ्यो नमः, |
गुं गुरुभ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, |
क्षं क्षेत्रपालाय नमः, सं सरस्वत्यै नमः, पं परमात्मने नमः || |
******************************************************************** |
७। प्राणायाम |
******************************************************************** |
८। संकल्प |
शुभाभ्याम् शुभे शोभने मुहूर्ते, आद्य ब्रह्मणः, द्वितीयॆ परार्धे, |
श्वेतवराह कल्पे, वैवस्वतमन्वन्तरे, अश्टाविंशतितमे कलियुगे, प्रथम पादे, |
भारत वर्षे, भरत खण्डे, जम्बू द्वीपे गोदावर्याः दक्षिणे तीरे, राम क्षेत्रे, |
शालिवाहन शके बौद्दावतारे अस्मिन् वर्तमाने व्यावहारिके, |
_________________ नाम संवत्सरे, _________________ आयणॆ, _________________ ऋतौ, |
_________________ मासे, _________________ पक्षे, _________________ तिथौ, |
_________________ वासर-युक्तायाम्, |
शुभतिथि, शुभवार, शुभनक्षत्र, शुभयॊग, शुभकरण एवंगुणविशेषण विशिष्टायम्, |
शुभपुण्यतिथौ, मम उपाक्त समस्त दुरित क्षय द्वारा श्री परमेश्वर प्रीत्यर्थम्, |
अस्माकं सकुटुंबानां क्षेम स्थैर्य विजय वीर्य अभय अयुरारोग्य आनन्द ऐश्वर्य अभिवृद्ध्यर्थं, |
धर्म अर्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं, |
श्री गणेश देवता प्रसाद सिद्ध्यर्थं, |
यावच्छक्ति ध्याना आवाहनादि षोडशोपचार पूजां करिष्ये |
******************************************************************** |
९। तदंगत्वेन कलशार्चनम् करिष्ये |
इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ||{10.75.5}{10.6.7.5}{8.3.6.5} |
कलशम् गंधाक्षत पत्र पुष्पैरभ्यर्च |
गंध॑द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म् | ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ ह्वये॒ श्रिय᳚म् || |
गन्धं समर्पयामि || |
अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒, अर्च॑त |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} अर्च᳚न्तु पुत्र॒का, उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ||{8.69.8}{8.7.10.8}{6.5.6.3} |
अक्षतान् समर्पयामि || |
आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्} ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा, इ॒मे ||{10.142.8}{10.11.14.8}{8.7.30.8} |
पुष्पाणि समर्पयामि || |
तत्वायामीत्यस्य शुनः शेप ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः || कलशे वरुणावाहने विनियोगः |
तत् त्वा᳚ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ||{1.24.11}{1.6.1.11}{1.2.15.1} |
अस्मिन् कलशे |
भूः वरुणम् आवाहयामि, भुवः वरुणम् आवाहयामि, स्वः वरुणम् आवाहयामि, भूर्भुवस्वः वरुणम् आवाहयामि || |
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः, मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः |
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा, ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः |
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः, अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा |
आयान्तु देव पूजार्थम् दुरित क्षयकारकाः, सर्वे समुद्राः सरिताः तीर्थानि जलदानदाः |
गङ्गे च यमुने चैव गोदावरि सरस्वती, नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु |
गंगादि सर्वतीर्थेभ्यो नमः कलश पूजाम् समर्पयामि || |
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् | करधृत कलशोद्यत्सोत्पलाभीत्यभीष्टाम् || |
विधिहरिहररूपां सेन्दु कोटीरचूडां | भसितसितदुकूलां जाह्नवीं तां नमामि || |
कलश देवताभ्यो नमः | |
ध्यानद्युपचारपूजां समर्पयामि || |
******************************************************************** |
१०। अथ शंखपूजाम् करिष्ये |
शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} शं योर॒भि स्र॑वन्तु नः ||{10.9.4}{10.1.9.4}{7.6.5.4} |
शंखं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् | पृष्ठे प्रजापतिम् विन्द्यात् अग्रे गङ्गा सरस्वती || |
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया | शंखे तिष्ठन्ति विप्रेन्द्राः तस्माच्छंखं प्रपूजयेत् || |
त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे | देवैश्च पूजितस्सम्यक् पाञ्चजन्य नमोऽस्तुते || |
ॐ पाञ्चजन्याय विद्महे पद्मगर्भाय धीमहि तन्नः शंखः प्रचोदयात् || |
ओम् ह्रीं पाञ्चजन्याय नमः || (१० सल) |
लम् पृथिव्यात्मना गन्धम् कल्पयामि, हम् आकाशात्मना पुष्पम् कल्पयामि, यम् वाय्वात्मना धूपम् कल्पयामि |
तम् अग्न्यात्मना दीपम् कल्पयामि, वम् अमृतात्मना नैवेद्यम् कल्पयामि |
पंचोपचारपूजाम् समर्पयामि |
******************************************************************** |
११। आत्मपूजा/आत्मार्चनम् |
दिव्यगन्धान् धारयामि ॥ |
देहो देवालयः प्रोक्तः जीवो देवः सनातनः | त्यजेद् अज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् || |
अम् आत्मने नमः, उम् अन्तरात्मने नमः, मम् परमात्मने नमः || |
स्वामिन् सर्व जगन्नाथ यावत् पूजावसानकम् | तावत्वम् प्रीति भावेन बिम्बेस्मिन् सन्निधिम् कुरु || |
******************************************************************** |
१२। अथ मण्टप ध्यानम् करिष्ये |
उत्तप्तोज्वलकांचनेन रचितं तुंगांग रंगस्थलं | शुद्धस्थाटिकभित्तिका विरचितैः स्तंभैश्च हैमैः शुभैः || |
द्वारैश्चामर रत्न राज खचितैः शोभा वहैर्मंटपैः | तत्रान्यैरपि चित्र शंख धवलैः प्रभ्राजितम् स्वस्तिकैः || |
मुक्ताजाल विलंब मंटपयुतैर्वज्रैश्च सोपानकैः | नानारत्न विनिर्मितैश्च कलशैरत्यंत शोभावहैः || |
माणिक्योज्वलदीपदीप्तिखचितम् लक्ष्मीविलासास्पदं | ध्यायेन्मंटप मर्चनेषु सकलेष्वेवं विधं साधकः || |
******************************************************************** |
१३। अथ द्वारदेवता पूजाम् करिष्ये |
ॐ पूर्वद्वारे द्वारश्रियै नमः | ॐ धात्रे नमः | ॐ विधात्रे नमः || |
ॐ दक्षिणद्वारे द्वारश्रियै नमः | ॐ जयाय नमः | ॐ विजयाय नमः || |
ॐ पश्चिमद्वारे द्वारश्रियै नमः | ॐ चण्डाय नमः | ॐ प्रचण्डाय नमः || |
ॐ उत्तरद्वारे द्वारश्रियै नमः | ॐ नन्दाय नमः | ॐ सुनन्दाय नमः || |
******************************************************************** |
१४। अथ पीठपूजाम् करिष्ये |
ॐ आधारशक्त्यै नमः, ॐ मूलप्रकृत्यै नमः, ॐ आदिकूर्माय नमः, ॐ वराहाय नमः, |
ॐ अनन्ताय नमः, ॐ अष्टदिग्गजेभ्यो नमः, ॐ क्षीरार्णवाय नमः, ॐ श्वेतद्वीपाय नमः, |
ॐ कल्पवृक्षाय नमः, ॐ सुवर्णमण्टपाय नमः, ओम् रत्नसिंहासनम् कल्पयामि || |
******************************************************************** |
१५ ध्यानम् (गणेश) |
गणक ऋषिः | निचृद्गायत्री छन्दः | श्रीमहागणपतिर्देवता | |
ओम् गाम् अंगुष्ठाभ्यां नमः, हृदयायः नमः | |
ओम् गीम् तर्जनीभ्याम् नमः, शिरसे स्वाह | |
ओम् गूम् मध्यमाभ्याम् नमः, शिखायै वषट् | |
ओम् गैम् अनामिकाभ्याम् नमः, कवचाय हुम् | |
ओम् गौम् कनिष्ठिकाभ्याम् नमः, नेत्रत्रयाय वौषट् | |
ओम् गः करतल करपृष्ठाभ्याम् नमः, अस्त्रायफट् | |
भूर्भुवःस्वरोम् || ध्यानम् || |
ओम् रक्तो रक्तांगरागांशुक कुसुमयुतः स्तुंदिलश्चंद्रमौळिः | |
नेत्रैः युक्तस्त्रिभिः वामनकरचरणो बीजपूरात्तनासः | |
हस्ताग्राक्ल्प्त पाशांकुशरदवरदॊ नागवक्त्रोहि भूषो | |
देवः पद्मासनो नो भवतु नत्सुरो भूतये विघ्नराजः || |
ॐ गं गणपतये नमः || (८ सल) |
लम् पृथिव्यात्मने गन्धम् कल्पयामि, हम् आकाशात्मने पुष्पम् कल्पयामि, यम् वाय्वात्मने धूपम् कल्पयामि |
तम् अग्न्यात्मने दीपम् कल्पयामि, वम् अमृतात्मने नैवेद्यम् कल्पयामि |
पंचोपचारपूजाम् समर्पयामि |
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}{2.3.1.1}{2.6.29.1} |
******************************************************************** |
१६। श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | षोडशोपचारपूजाम् करिष्ये |
सहस्रशीर्षेति षोडशर्चस्य सूक्तस्य नारायण ऋषिः, अनुष्टुप् छन्दः, परमपुरुषो देवत || पूजायाम् विनियोगः |
******************************************************************** |
१७। आवाहनम् |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्} स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{10.90.1}{10.7.6.1}{8.4.17.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | आवाहयमि | इत्यावाह्य || |
******************************************************************** |
१८। आसनम् |
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्} उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{10.90.2}{10.7.6.2}{8.4.17.2} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | आसनं समर्पयामि || |
******************************************************************** |
१९। पाद्यम् |
ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{10.90.3}{10.7.6.3}{8.4.17.3} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | पादारविन्दयोः पाद्यं पाद्यं समर्पयामि || |
******************************************************************** |
२०। अर्घ्यम् |
त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त् पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्} ततो॒ विष्व॒ङ् व्य॑क्रामत् साशनानश॒ने, अ॒भि ||{10.90.4}{10.7.6.4}{8.4.17.4} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | हस्तयोः अर्घ्यम् अर्घ्यम् समर्पयामि |
******************************************************************** |
२१। आचमनम् |
तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{10.90.5}{10.7.6.5}{8.4.17.5} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | मुखे आचमनीयं आचमनीयं समर्पयामि || |
******************************************************************** |
२२। मलापकर्षण स्नानं समर्पयामि |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} म॒हे रणा᳚य॒ चक्ष॑से ||{10.9.1}{10.1.9.1}{7.6.5.1} |
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} उ॒श॒तीरि॑व मा॒तरः॑ ||{10.9.2}{10.1.9.2}{7.6.5.2} |
तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} आपो᳚ ज॒नय॑था च नः ||{10.9.3}{10.1.9.3}{7.6.5.3} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | मलापकर्षण स्नानं समर्पयामि || |
******************************************************************** |
२३। अथ पंचामृत्यै स्नपयिश्ये |
२३।१।१ क्षीरस्नानेन स्नपयिश्ये |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{1.91.16}{1.14.7.16}{1.6.22.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | क्षीर स्नानं समर्पयामि || |
२३।१।२ क्षीर स्नानानन्तरं शुद्धोदकेन स्नपयिश्ये |
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}{2.3.1.1}{2.6.29.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शुद्धोदक स्नानं समर्पयामि || |
---------------------------------------------- |
२३।२।१ शुद्धोदक स्नानानन्तरम् दध्ना स्नपयिश्ये |
द॒धि॒क्राव्णो᳚, अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्} सु॒र॒भि नो॒ मुखा᳚ कर॒त् प्र ण॒ आयूं᳚षि तारिषत् ||{4.39.6}{4.4.7.6}{3.7.13.6} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | दधिस्नानं समर्पयामि || |
२३।२।२ दधि स्नानानन्तरम् शुद्धोदकेन स्नपयिश्ये |
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{10.112.9}{10.9.13.9}{8.6.13.4} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शुद्धोदक स्नानं समर्पयामि || |
---------------------------------------------- |
२३।३।१ शुद्धोदक स्नानानन्तरम् घृतेन स्नपयिश्ये |
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्} अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ||{2.3.11}{2.1.3.11}{2.5.23.6} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | घृत स्नानं समर्पयामि || |
२३।३।२ घृत स्नानानन्तरम् शुद्धोदकेन स्नपयिश्ये |
अ॒भि॒ख्या नो᳚ मघव॒न् नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} रणं᳚ कृधि रणकृत् सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ||{10.112.10}{10.9.13.10}{8.6.13.5} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शुद्धोदक स्नानं समर्पयामि |
---------------------------------------------- |
२३।४।१ शुद्धोदक स्नानानन्तरम् मधुना स्नपयिश्ये |
मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी᳚र्नः स॒न्त्वोष॑धीः ||{1.90.6}{1.14.6.6}{1.6.18.1} |
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} मधु॒ द्यौर॑स्तु नः पि॒ता ||{1.90.7}{1.14.6.7}{1.6.18.2} |
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ, अस्तु॒ सूर्यः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी॒र्गावो᳚ भवन्तु नः ||{1.90.8}{1.14.6.8}{1.6.18.3} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | मधु स्नानं समर्पयामि || |
२३।४।२ मधु स्नानानन्तरम् शुद्धोदकेन स्नपयिश्ये |
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय |{काण्वः कुसीदीः | इन्द्रः | गायत्री} म॒हा॒ह॒स्ती दक्षि॑णेन ||{8.81.1}{8.9.1.1}{6.5.37.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शुद्धोदक स्नानं समर्पयामि || |
---------------------------------------------- |
२३।५।१ शुद्धोदक स्नानानन्तरम् शर्करया स्नपयिश्ये |
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती} स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒, अदा᳚भ्यः ||{9.85.6}{9.4.18.6}{7.3.11.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शर्कर स्नानं समर्पयामि || |
२३।५।२ शर्कर स्नानानन्तरम् शुद्धोदकेन स्नपयिश्ये |
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} तु॒वि॒मा॒त्रमवो᳚भिः ||{8.81.2}{8.9.1.2}{6.5.37.2} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शुद्धोदक स्नानं समर्पयामि || |
---------------------------------------------- |
२३।६।१ शुद्धोदक स्नानानन्तरम् फलेन स्नपयिश्ये |
याः फ॒लिनी॒र्या, अ॑फ॒ला, अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः ||{10.97.15}{10.8.7.15}{8.5.10.5} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | फलस्नानं समर्पयामि || |
२३।६।२ फल स्नानानन्तरम् शुद्धोदकेन स्नपयिश्ये |
न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} भी॒मं न गां वा॒रय᳚न्ते ||{8.81.3}{8.9.1.3}{6.5.37.3} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | फलपंचामृत स्नानं समर्पयामि || |
******************************************************************** |
२४।१ अथ गणेश सूक्तेन स्नपयिष्ये (श्री महागणेश्वराय नमः | गणेश सूक्ताभिषेक स्नानम् समर्पयामि) |
******************************************************************** |
२५। स्नानं |
यत् पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्} व॒स॒न्तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{10.90.6}{10.7.6.6}{8.4.18.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | स्नानं समर्पयामि || |
स्नानानन्तरम् आचमनं समर्पयामि || |
******************************************************************** |
२६। वस्त्र समर्पणम् |
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्} तेन॑ दे॒वा, अ॑यजन्त सा॒ध्या, ऋष॑यश्च॒ ये ||{10.90.7}{10.7.6.7}{8.4.18.2} |
यु॒वं वस्त्रा᳚णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अवा᳚तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ||{1.152.1}{1.21.13.1}{2.2.22.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | वस्त्रार्थं अक्षतान् समर्पयामि || |
वस्त्रानन्तरम् आचमनं समर्पयामि || |
******************************************************************** |
२७। यज्ञोपवीत समर्पणम् |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्} प॒शून् ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान् ग्रा॒म्याश्च॒ ये ||{10.90.8}{10.7.6.8}{8.4.18.3} |
यज्ञोपवीतं परमं पवित्रं प्रजा पतेर्यत् सहजं पुरस्तात् | |
आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | यज्ञोपवीतार्थं अक्षतान् समर्पयामि || |
उपवीतान्तॆ आचमनीयं आचमनीयं समर्पयामि || |
******************************************************************** |
२८। गन्ध विलेपनम् |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्} छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{10.90.9}{10.7.6.9}{8.4.18.4} |
गंध॑द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म् | ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ ह्वये॒ श्रिय᳚म् || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | गन्धम् समर्पयामि || |
******************************************************************** |
२९। आभरण समर्पणम् |
हिर᳚ण्यरूपः॒ स हिर᳚ण्यसंदृग॒पां नपा॒त् सेदु॒ हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} हि॒र॒ण्यया॒त् परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ||{2.35.10}{2.4.3.10}{2.7.23.5} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | आभरणार्थम् अक्षतान् समर्पयामि || |
******************************************************************** |
३०। कुंकुमालंकरणम् |
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्} इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{2.32.8}{2.3.10.8}{2.7.15.8} |
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ||{10.71.2}{10.6.3.2}{8.2.23.2} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | हरिद्राकुंकुम चूर्णं समर्पयामि || |
******************************************************************** |
३१। सर्वालंकार समर्पणम् |
अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्} ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान् पुमा॒न् पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{6.75.14}{6.6.14.14}{5.1.21.4} |
स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{6.6.7}{6.1.6.7}{4.5.8.7} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | सर्वालंकार समर्पयामि || |
******************************************************************** |
३२। अक्षत समर्पणम् |
उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, इय॑क्षते ||{9.11.1}{9.1.11.1}{6.7.36.1} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | अक्षतान् समर्पयामि || |
******************************************************************** |
३३। पुष्पसमर्पणम् |
तस्मा॒दश्वा᳚, अजायन्त॒ ये के चो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्} गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ||{10.90.10}{10.7.6.10}{8.4.18.5} |
आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्} ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा, इ॒मे ||{10.142.8}{10.11.14.8}{8.7.30.8} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | पुष्पाणि समर्पयामि || |
******************************************************************** |
३४। गणपति द्वादश नाम पूजाम् करिष्ये (विशेष दिनगळन्दु अंग पूजॆ, आवरण पूजॆ, अष्तोत्तर शतनाम पूजॆगळन्नू माडबहुदु) |
ॐ सुमुखाय नमः, ॐ एकदंताय नमः, ॐ कपिलाय नमः, |
ॐ गजकर्णकाय नमः, ॐ लंबोदराय नमः, ॐ विकटाय नमः, |
ॐ विघ्नराजाय नमः, ॐ गणाधिपाय नमः, ॐ धूम्रकेतवे नमः, |
ॐ गणाध्यक्षाय नमः, ॐ फालचंद्राय नमः, ॐ गजाननाय नमः || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | द्वादशनाम पूजाम् समर्पयामि || |
******************************************************************** |
३५। धूपम् |
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्} मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚, उच्येते ||{10.90.11}{10.7.6.11}{8.4.19.1} |
वनस्पतिरसोत्पन्नो गन्धाड्यॊ धूप उत्तमः | आघ्रेयः सर्वदेवानाम् धूपोऽयम् प्रतिगृह्यताम्|| |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | धूपं आघ्रापयामि || |
धूपानन्तरं आचमनीयं समर्पयामि |
******************************************************************** |
३६। दीपम् |
ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्} ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ||{10.90.12}{10.7.6.12}{8.4.19.2} |
ज्योतिः शुक्लश्चतेजश्च देवानाम् सततम् प्रियः | प्रभाकरो महातेजा दीपोयम् प्रतिगृह्यताम् |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | दीपां दर्शयामि || |
दीपानन्तरं आचमनीयं समर्पयामि |
******************************************************************** |
३७। नैवेद्यम् |
गायत्रि मन्त्र ॥। |
सत्यम् त्वर्तेन परिशिंचामि | |
अन्तश्चरति भूतेषु गुहायाम् सर्वतोमुखः | |
त्वम् यज्ञस्त्वंवषट्कारस्त्वम् विष्णुः पुरुषः परः | |
अमृतोपस्तरणमसि | जुहोमिस्वाहा || |
ओम् प्राणाय स्वाहा, ओम् अपानाय स्वाहा, ओम् व्यानाय स्वाहा, ओम् उदानाय स्वाहा, |
ओम् समानाय स्वाहा, ओम् ब्रह्मणे स्वाहा, ओम् देवेभ्यः स्वाहा |
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याम् || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | शाल्यन्नम् निवेदयामि || |
गणक ऋषिः, निचृद्गायत्री छन्दः, श्रीमहागणपतिर्देवता, ॐ गं गणपतये नमः || (८ सल) |
भो॒जं त्वामि᳚न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ||{2.17.8}{2.2.6.8}{2.6.20.3} |
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚, अजायत |{नारायणः | पुरुषः | अनुष्टुप्} मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{10.90.13}{10.7.6.13}{8.4.19.3} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | नैवेद्यम् समर्पयामि || |
मध्ये मध्ये स्वादूदकम् समर्पयामि || |
अमृतापिधानमसि जुहोमि स्वाहा |
निर्माल्यम् विसर्जयामि, हस्तप्रक्षाळनम् समर्पयामि, गंडूषम् समर्पयामि, पुनराचमनम् समर्पयामि || |
******************************************************************** |
३८। तांबूलम् |
फूगीफल समायुक्तं नागवल्लीदलैर्युतं | कर्पूरचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | क्रमुकतांबूलम् समर्पयामि || |
******************************************************************** |
३९। अथः नीराजनम् करिष्ये |
नाभ्या᳚, आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्} प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ||{10.90.14}{10.7.6.14}{8.4.19.4} |
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} श्रियं॒ वसा᳚ना, अमृत॒त्वमा᳚य॒न् भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚ ||{9.94.4}{9.5.9.4}{7.4.4.4} |
श्रिय॑ एवैनं तच्छ्रि॒यामा᳚दधा॒ति | स॒न्त॒त॒मृ॒चा व॑षट्कृ॒त्यं सन्ध॑त्तं॒ सन्धी॑यते प्रज॒या प॒शुभिः | |
य ए॑वं वे॒द || |
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता, इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा᳚ वि॒शाम॒यम् ||{10.173.4}{10.12.22.4}{8.8.31.4} |
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ||{10.173.5}{10.12.22.5}{8.8.31.5} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | मंगळ नीराजनम् समर्पयामि || |
******************************************************************** |
४०। अथः मन्त्रपुष्पम् निवेदयिष्ये |
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}{2.3.1.1}{2.6.29.1} |
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{1.22.20}{1.5.5.20}{1.2.7.5} |
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ |{काण्वः प्रगाथः | देवाः | त्रिष्टुप्} यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा, अ॒स्माँ, अ॑वन्तु दे॒वाः ||{8.63.12}{8.7.4.12}{6.4.43.6} |
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ||{1.50.11}{1.9.7.11}{1.4.8.6} |
जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ |{मारीचः कश्यपः | जातवेदाग्निर्वा | त्रिष्टुप्} स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒तात्य॒ग्निः ||{1.99.1}{1.15.6.1}{1.7.7.1} |
ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ | नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे | स मे॒ कामा॒न् काम॒कामा॑य॒ मह्य᳚म् | का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु | कु॒बे॒राय॑ वैश्रव॒णाय॑ | म॒हा॒रा॒जाय॒ नमः॑|| |
पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोति रा॒त्र उ॑त्त॒म मह॑र्भवति | सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वम्॑ जयति || |
यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः | तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ परः॑ स॒म॒हेश्व॑रः || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | मन्त्रपुष्पम् समर्पयामि || |
******************************************************************** |
४१। प्रदक्षिणम् |
स॒प्तास्या᳚सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्} दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न् पुरु॑षं प॒शुम् ||{10.90.15}{10.7.6.15}{8.4.19.5} |
पापोहम् पापकर्माहम् पापात्मा पापसम्भवः | त्राहि माम् कृपया देव शरणागतवत्सल || |
यानि कानि च पापानि जन्मान्तरकृतानि च | तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे || |
अन्यथा शरणं नास्ति त्वमेव शरणं मम | तस्मात् कारुण्यभावेन रक्ष माम् गजानन || |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | प्रदक्षिणम् समर्पयामि || |
******************************************************************** |
४२। नमस्कार |
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्} ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{10.90.16}{10.7.6.16}{8.4.19.6} |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | नमस्कारान् समर्पयामि || |
******************************************************************** |
४३। प्रसन्नार्घ्यम् करिष्ये |
तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि | तन्नो॑ दन्तिः प्रचो॒दया᳚त् || (मूरावर्ति) |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | प्रसन्नार्घ्यम् समर्पयामि || |
******************************************************************** |
४४। प्रार्थनाम् करिष्ये |
अपराध सहस्राणि क्रियन्तेऽहर्निशम् मया| दासोऽयमिति माम् मत्वा क्षमस्व गजानन || |
अनायासेन मरणं विनादैन्येन जीवनं | महेश कृपया देहि त्वयि भक्तिमचंचलां || |
गतम् पापम् गतम् दुःखम् गतम् दारिद्र्य मेव च | आगता सुख सम्पत्तिः विश्वेश तव दर्शनात् || |
******************************************************************** |
४५। उत्तरपूज |
श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | छत्र चामराध्य खिलराजोपचार सुवर्णपुष्पदक्षिणाम् समर्पयामि || |
******************************************************************** |
४६। ईश्वरार्पणं |
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु | न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् || |
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन | यत्पूजितं तु मया देव परिपूर्णं तदस्तु मे || |
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || |
******************************************************************** |
४७। प्रायश्चित |
पूजाकाले मध्ये न्यूनातिरिक्तलोप दोष प्रायश्चित्तार्थम् नाम त्रय जपमहं करिष्ये |
आच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः (३ सल) |
हरायः नमः, मृडाय नमः, शंकराय नमः |
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्} अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{10.60.12}{10.4.18.12}{8.1.25.6} |
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{1.22.20}{1.5.5.20}{1.2.7.5} |
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री} विष्णो॒र्यत् प॑र॒मं प॒दम् ||{1.22.21}{1.5.5.21}{1.2.7.6} |
******************************************************************** |
४८। पूजान्त्य |
यान्तु देवगणाः सर्वे पूजामादाय मत्कृतां इष्ट काम्यार्थ सिद्द्यर्थम् पुनरागमनायच |
आवाहित श्री गणेशादि पञ्चब्रह्मदेवताभ्यो नमः | यथास्थानमुद्द्वासयामि |
(आचमनं) |
******************************************************************** |
तीर्थ सङ्ग्रहणम् |
श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न् कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{4.29.3}{4.3.8.3}{3.6.18.3} |
अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती, इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून् त्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{4.29.4}{4.3.8.4}{3.6.18.4} |
अकाल मृत्यु मथनम् सर्वव्याधि निवारणम् | सर्व दुरितोपशमनम् देव पादोदकम् शुभम्|| |
शरीरे जर्जरी भूते व्याधिग्रस्ते कलेवरे | औषधम् जाह्नवी तोयम् वैद्यो नारायणो हरिः || |
प्रथमम् कायसिद्द्यर्थम् द्वितीयम् कर्मसाधनम्| तृतीयम् मोक्षदम् चैव एवम् तीर्थम् त्रिधा पिबेत्|| |